________________
मणिपति चरित्रे सिचवकथा
इयरी उ निराहरणा दरिद्दभावाओ ताइ आभरणं । धेत्तूण घरम्मि गया न समप्पइ मग्गियावि तयं ॥ ६ ॥ रायउले ववहारे जाए मंतीहिं धणसिरी भणिया । परिहेसु तमाभरणं तहा कए नायमेएहिं ॥ ७ ॥ न इमं इमीइ सट्ठाणचायपरिहाणओ तहा तस्स । सद्वाणपरिहियस्सवि तव्विह सोभा अभावाओ ॥ ८ ॥ अह कणयसिरी भणिया तुममेण्हि एयमाभरणजायं । परिहसु परिहियमेईए नियनियठाणेसु तं सव्वं ॥ ९॥ अहियं च विरायंतं दट्ठूणं इमेहिं ताव संलत्तं । एईइ तणंयमेदं आभरणं न उण इयरीए ॥ १० ॥
इतरा तु निराभरणा दरिद्रभातस्तस्या आभरणम् । गृहीत्वा गृहे गता न समर्पयति मार्गयितापि तकाम् ॥ ६ ॥ राजकुले व्यवहारे जाते मन्त्रीभिर्धनश्री भणिता । परिधापय तमाभरणं तथा कृते ज्ञातमेतैः ॥ ७ ॥ नेदमस्याः स्वस्थानत्यागपरिधानतः तथा तस्य । स्वस्थानपरिहितस्यापि तद्विध शोभाऽभावतः ॥ ८ ॥ अथ कनक श्री भणिता त्वमिदानि एतदाभरणजातम् । परिधापय परिहितमेतया निजनिजस्थानेषु तं सर्वम् ॥ ९ ॥ अधिकं च विराजमानां दृष्टवा एभिस्तावत् संलप्तम् । एतस्यास्तनयाः (सत्कं ) इदमाभरणं न पुनरितरायाः ॥ १० ॥
९९