Book Title: Manivai Chariyam
Author(s): Jinyashashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
मणिपति चरित्रे मेतार्यमुनिकथा
मेयज्जमुणिकहा
अह मुणिव पपई 'सावय ! मा भणसु एरिसं वयणं । उवसंतमणोहेऊं मेयज्जकाणयं सुणसु ॥ १॥ सागेए चंडवर्डिसयस्स रन्नो सुदंसणादेवी । तीए सागरचंदो मुणिचंदो दो इमे पुत्ता ॥ २ ॥ तह पियदंसणनामा बीया पत्ती महानरिदस्स । ती विदुवे पुता गुणचंदो बालचंदो च ॥ ३॥ सागरचंदो राया संजाओ उवरयम्मि जणयम्मि । मुणिचंदो पुण भुंजइ कुमारभुतीइ उज्जेणीं ॥ ४ ॥ अहान्नया य राया रसोईणि भणइ 'मज्झ केल्लेवं । आणिज्ज किं पितुरियं अस्साणं वाहणगयस्स' ॥ ५ ॥ अथ मुनिपतिः प्रजल्पति हे श्रावक ! मा भणेदृशं वचनम् । उपशांतमनोहेतुं मेतार्यकथानकं शृणु ॥ १ ॥
L.
साकेते चन्द्रावतंसकस्य राज्ञः सुदर्शनादेवी । तस्याः सागरचन्दो मुनिचन्द्रो द्वौ इमौ पुत्रौ ॥ २ ॥ तथा प्रियदर्शनानाम्ना द्वितीया पत्नी महानरेन्द्रस्य । तस्याः अपि द्वौ पुत्रौ गुणचन्द्रो बालचन्द्रश्च ॥ ३ ॥ सागरचन्द्रा राजा संजात उपरते जनके । मुनिचन्द्रः पुनः भुनक्ति कुमारभुक्त्या उज्जयनीम् ॥ ४ ॥ अथान्यदा च राजा सूआरणिं भणति मम कल्यवम् । आनय किमपि त्वरितमश्वानां वाहनगतस्य ॥ ५ ॥
१. रसोईणि - २सो २नारी. २. कल्यवम् - सवारनो नास्तो.
७५

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154