Book Title: Mahavir Chariyam
Author(s): Nayvardhanvijay
Publisher: Ahmedabad Paldi Merchant Society Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकप्रतिष्ठितान न कहियत्ति वुत्तं तंपिजीववि
श्रीगुणचंद चेव तस्स गुणकारितणओ, गामसभावे चिय सीमासफलत्तणओत्ति, तम्हा अन्नं किंपि धम्म परिकहेसु, सूरिणा|| भोगोपभो
दाभणियं-आउसंतो! न जुजइ तुम्ह एवं वोत्तुं, जो इहलोयपडिबद्धपुरिसवयणमेयं जनकजे पसुविणासो धम्मोत्ति,131 ८ प्रस्तावः
पालककथा कहमेयंति?, वुच्चइ-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात् , जइ पुण जीववि-18 ॥३१७॥ णासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गमि वचेजा। जं च सवन्नणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सा
निसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं-ॐ लोकप्रतिष्ठितान् चतुर्विशति तीर्थकरान् पभाद्यान् वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रमग्निं उपस्पृशामहे. येषां जातं सुजातं येषां वीरं सुवीरं| येषां ननं सुननं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्पयो जुहोति, याजकस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु स्वाहा” एवं च पसिद्धेसु सवत्थपइट्ठिएसु सबन्नुसु अभावकप्पणं महासंमोहो। जं च कहियं विजमाणपयत्थे चेव परिमाणं जुजइ एयंपि अणुचियं, असंतेवि अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव, ता भो महाणुभावा! असेसदोसग्गिसमणघणसरिसं सबन्नुमयं अमयं व पियह अजरामरत्तकर, मुंचह मिच्छत्तमोहसंपसूर्य कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह पर- ॥३१७॥ मत्थं, जच्चकणगं व कसछेयतावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्म सम्मकरं सम्ममायरह । एवं च सूरिणा पन्नत्ते लहुकम्मयाए पडिबुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाई अणुवयाई, संगीकयाई
गमहे । ॐ पनि
SARAMANAGAR
4
For Private and Personal Use Only

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696