SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकप्रतिष्ठितान न कहियत्ति वुत्तं तंपिजीववि श्रीगुणचंद चेव तस्स गुणकारितणओ, गामसभावे चिय सीमासफलत्तणओत्ति, तम्हा अन्नं किंपि धम्म परिकहेसु, सूरिणा|| भोगोपभो दाभणियं-आउसंतो! न जुजइ तुम्ह एवं वोत्तुं, जो इहलोयपडिबद्धपुरिसवयणमेयं जनकजे पसुविणासो धम्मोत्ति,131 ८ प्रस्तावः पालककथा कहमेयंति?, वुच्चइ-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात् , जइ पुण जीववि-18 ॥३१७॥ णासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गमि वचेजा। जं च सवन्नणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सा निसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं-ॐ लोकप्रतिष्ठितान् चतुर्विशति तीर्थकरान् पभाद्यान् वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रमग्निं उपस्पृशामहे. येषां जातं सुजातं येषां वीरं सुवीरं| येषां ननं सुननं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्पयो जुहोति, याजकस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु स्वाहा” एवं च पसिद्धेसु सवत्थपइट्ठिएसु सबन्नुसु अभावकप्पणं महासंमोहो। जं च कहियं विजमाणपयत्थे चेव परिमाणं जुजइ एयंपि अणुचियं, असंतेवि अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव, ता भो महाणुभावा! असेसदोसग्गिसमणघणसरिसं सबन्नुमयं अमयं व पियह अजरामरत्तकर, मुंचह मिच्छत्तमोहसंपसूर्य कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह पर- ॥३१७॥ मत्थं, जच्चकणगं व कसछेयतावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्म सम्मकरं सम्ममायरह । एवं च सूरिणा पन्नत्ते लहुकम्मयाए पडिबुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाई अणुवयाई, संगीकयाई गमहे । ॐ पनि SARAMANAGAR 4 For Private and Personal Use Only
SR No.020689
Book TitleMahavir Chariyam
Original Sutra AuthorN/A
AuthorNayvardhanvijay
PublisherAhmedabad Paldi Merchant Society Jain Sangh
Publication Year1999
Total Pages696
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy