________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
OSHOUSERECAMSANSAR
कम्मयओ पुण एत्थं पडिवन्ने सबमेव खरकम्मं । वजेअवं निच्चं किं पुण इंगालकम्माई? ॥४॥ इंगाली वणसाडी भाडी फोडी सुवजए कम्मं । वाणिज्जं चेव य दंतलक्खरसकेसविसविसयं ॥५॥ एवं खुजंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं असईपोसं च वजेजा ॥६॥ दुविहपयारं च इमं जहभणियविहिए पालमाणाणं । धन्नाण भवभयं नेत्र होइ रविपालयाणं व ॥ ७॥
इंदभूइणा वागरियं-भयवं! के इमे रविपालया?, जयगुरुणा भणियं-कहेमि, एत्थेव जंबूहीवे दीवे भारहे खेत्ते कोसलविसयप्पहाणे दसपुरंमि नगरे नरिंदसम्मया माहणकूलसंभूया चउद्दसविजाठाणपारगा दोन्नि भायरो रवी पालगो य परिवसंति, अन्नया य गामाणुगाम विहरमाणा बहुसिस्सगणपरिबुडा विजयसेणाभिहाणा सूरिणो| समागया, ते य तेसिं जाणसालाए अणुजाणाविऊण ठिया वासारते, ते य दोवि भायरो सूरिसमीवे धम्मवीमसाए समागंतूण भणंति-भयवं! भणह नियधम्मं, सूरिणा भणियं-आयनह
जीवदयापरिणामो सवन्नुनिवेइयऽत्थपडिवत्ती। परिगहपरिमाणं चिय एसो धम्मो समासेण ॥१॥
तेहिं कहियं-भयवं ! जीवदयापरिणामोत्ति जं तुम्हेहि वृत्तं तं न घडेइ, जओ जन्नकजे पसुविणासोऽवि धम्मचणेण निद्दिट्ठो, तहा सवन्नुनिवेइयत्थपडिवत्ती एयपि न सुंदरं, सवन्नृणं वेदे अकहणाओ, जं च परिग्गहपरि-18 माणंति वुत्तं तंपि निरत्थर्य, जेसिं वराडियामेत्तंपि नत्थि तेसिं विफलमेव परिग्गहपरिमाणकरणं, विजमाणपयत्थे
ECANCHARACKAGANA
For Private and Personal Use Only