Book Title: Mahavir Chariyam
Author(s): Nayvardhanvijay
Publisher: Ahmedabad Paldi Merchant Society Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुम्हारिसमुहकमलपलोयणेऽवि असमत्यस्स में न जुज्जइ खर्णपि जीविडं, केवलं वच्छ ! अम्ह कुले एस समायारोमंतेहिं पसुं चिरमभिमंतिऊण कुटुंबस्स भक्षणत्थं पजामिजइ, पच्छा अप्पा उवसंहरिज्जर, एवं कए पुत्ताइसंतामिस्स कलार्ण हृदइ, ता संपाडिज्जउ मे एको पसू जेणऽहं तदा करेमि, परितुट्ठेण समपिओ पुसेण, तेणावि घयाइणा अप्पार्ण अभंगिऊण उचलणियाओ पइदियहं भुजावतेण कुटुवाही संचारिओ तस्स, वाहिसंभिन्नगत्तं च तं मुणिऊण आहूओ तेण जेट्ठपुत्तो, भणिओ य-पुत्त ! एस पसू भए अभिमंतिओ बहर, ता तुमं सपरिवणो एयमंससुवर्भुजसु जेण कलाणभागी भवसि अहंपि सरीरचायं करेमि, तहा कयं पुत्त्रेण, संकेतो य तम्मंसभोयणेण सपरियणस्स तस्स कुट्टवाही, तओ पहिट्ठहियओ सो निग्गओ नयराओ, पइदिणं गच्छमाणो पत्तो महाडविं च तत्थ य गिहुन्छ किलतो तण्डासुसियकंठो सलिलन्नेसणत्थं इओ तओ परिभमंतो गओ एवं गिरिनिगुंजं दिट्ठे च तत्थ विचितकसायत रुपत्त पुप्फफलरसपागकलिलं सलिलं, तं च आकंठं पीयमणेण, तबसेण य जाओ से विरेगो, निवडियाई किमिजालाई सुज्झिउमारद्धं सरीरं, एवं च अणुदिणं तप्पाणेण पणट्टकुट्टवाही जायपुणन्नवसरीरो नियत्तिऊण गओ सहिं, तहिं च ग ंतकुटुविणदेहं पुत्ताइपरियणं दहूण सामरिसं जंपियं तेण अरे पेच्छछ नियदुच्चिलसियाणं कडुवियागं, तेहिं भणियं कहं चिय १, एवं पुच्छिए तेण सिट्टो पुषवुसंतो । ताणि य एवमायन्निऊण रुट्ठाई अक्कोसिउमारद्धाई। कई चिय :--
For Private and Personal Use Only

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696