Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 137. 30] महाभारते [7. 188.5 सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा / युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु // 44 'जहार रथशार्दूलः प्रहसशिनिपुंगवः // 30 उपारमस्व युद्धाय द्रोणाद्भरतसत्तम / ततः शरं महाघोरं ज्वलन्तमिव पावकम् / गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे // 45 मुमोच सात्वतो राजन्स्वर्णपुङ्ख शिलाशितम् // 31 नानुरूपमहं मन्ये युद्धमस्य त्वया सह / स विमुक्तो बलवता शैनेयेन शरोत्तमः / योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति // घोरस्तस्योरसि विभो निपपाताशु भारत // 32 परिवर्त्य गुरुं याहि यत्र राजा सुयोधनः / सोऽतिविद्धो बलवता सात्वतेन महारथः / भीमश्च रथशार्दूलो युध्यते कौरवैः सह // 47 सोमदत्तो महाबाहुर्निपपात ममार च // 33 / / वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः / तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः / मुहूर्त चिन्तयित्वा तु ततो दारुणमाहवम् // 48 महता शरवर्षेण युयुधानमुपाद्रवन् / / 34 प्रायाद्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः / छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः / विनिम्नस्तावकान्योधान्च्यादितास्य इवान्तकः // 49 महत्या सेनया साधु द्रोणानीकमुपाद्रवत् // 35 रथघोषेण महता नादयन्वसुधातलम् / ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् / पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश // 50 शरैर्विद्रावयामास भारद्वाजस्य पश्यतः / / 36 भीमस्य निघ्नतः शत्रून्पाणि जग्राह पाण्डवः / सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् / द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे // 51 अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः // 37 इति श्रीमहाभारते द्रोणपर्वणि ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः / सप्तत्रिंशदधिकशततमोऽध्यायः // 137 // सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् / - 138 युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च // 38 संजय उवाच। स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः / / वर्तमाने तथा युद्धे घोररूपे भयावहे / अन्यदादत्त वेगेन कार्मुकं समरे दृढम् // 39 तमसा संवृते लोके रजसा च महीपते / ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः / नापश्यन्त रणे योधाः परस्परमवस्थिताः // 1 साश्वसूतध्वजरथं तदद्भुतमिवाभवत् // 40 अनुमानेन संज्ञाभियुद्धं तद्ववृते महत् / ततो मुहूर्त व्यथितः शरघातप्रपीडितः / / नरनागाश्वमथनं परमं लोमहर्षणम् / / 2 निषसाद रथोपस्थे द्रोणो भरतसत्तम / 41 / / द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः / प्रतिलभ्य ततः संज्ञां मुहूर्ताहिजसत्तमः / अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम। 3 क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत् // 42 वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः। .. असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् / तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः / / 4 तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत // 43 ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः। ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् / | "अहन्यन्त महाराज धावमानाश्च संयुगे॥५ -1560 -
Loading... Page Navigation 1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770