Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 706
________________ 7. 145. 51] . महाभारते [7. 146. 11 शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति // 51 बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् // 66 अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वताधमः / अभ्ययात्त्वरितं युद्धे किरशरशतान्बहून् / इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् // 52 तथैव पाण्डवाः सर्वे सात्यकि पर्यवारयन् // 67 एष पाश्चालराजस्य पुत्रो द्रोणेन संगतः।। महशुद्धं तदासीत्तु द्रोणस्य निशि भारत / सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः // 53 धृष्टद्युम्नेन शूरेण पाञ्चालैश्च महात्मनः // 68 सात्यकि यदि हन्यामो धृष्टद्युम्नं च पार्षतम् / इति श्रीमहाभारते द्रोणपर्वणि असंशयं महाराज ध्रुवो नो विजयो भवेत् // 54 पञ्चचत्वारिंशदधिकशततमोऽध्यायः // 145 // सौभद्रवदिमौ वीरौ परिवार्य महारथौ। . प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ // 55 संजय उवाच / सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत / / ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः / संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः // 56 अमृष्यमाणाः संरब्धा युयुधानरथं प्रति // 1 / / तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः / ते रथैः कल्पितै राजन्हेमरूप्यविभूपितैः / यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् // 57 सादिभिश्च गजैश्चैव परिवत्रुः स्म सात्वतम् // 2 ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् / / अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः / यथा तूर्णं व्रजत्येष परलोकाय माधवः // 58 सिंहनादास्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् // 3 कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् / तेऽभ्यवर्षशरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् / यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् // 59 त्वरमाणा महावीर्या माधवस्य वधैषिणः // 4 वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् / तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा। स्थैश्च दशसाहस्रैर्वृतो याहि धनंजयम् // 60 प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् // 5 दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः / तत्र वीरो महेष्वासः सात्यकियुद्धदुर्मदः / एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः // 61 निचकर्त शिरांस्युप्रैः शरैः संनतपर्वभिः // 6 जहि कृष्णौ महाबाहो धर्मराजं च मातुल / हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् / नकुलं सहदेवं च भीमसेनं च भारत // 62 क्षुरप्रैः पातयामास तावकानां स माधवः // 7 देवानामिव देवेन्द्रे जयाशा मे त्वयि स्थिता / पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत / जहि मातुल कौन्तेयानसुरानिव पावकिः // 63 बभूव धरणी पूर्णा नक्षत्रैद्यौरिव प्रभो // 8 एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः। तेषां तु युयुधानेन युध्यतां युधि भारत / महत्या सेनया सार्धं तव पुत्रैस्तथा विभो // 64 बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् // 9 प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् / तेन शब्देन महता पूरितासीद्वसुंधरा / ततः प्रववृते युद्धं तावकानां परैः सह // 65 रात्रिः समभवच्चैव तीव्ररूपा भयावहा // 10 प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् / दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् / - 1574 -

Loading...

Page Navigation
1 ... 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770