Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 149. 27 ] द्रोणपर्व [7. 150. 15 एवं मायाशतसृजावन्योन्यवधकाङ्किणौ / कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः / भृशं चित्रमयुध्येतामलंबलघटोत्कचौ // 27 रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च // 2 परिषैश्च गदाभिश्च प्रासमदरपटिशैः / किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा। मुसलैः पर्वताप्रैश्च तावन्योन्यं निजन्नतुः // 28 कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम् / हयाभ्यां च गजाभ्यां च पदातिरथिनी पुनः / पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय // 3 युयुधाते महामायौ राक्षसप्रवरौ युधि // 29. उवाच / ततो घटोत्कचो राजन्नलंबलवधेप्सया।। लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः। उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह // 30 ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः // 4 गृहीत्वा च महाकायं राक्षसेन्द्रमलंबलम् / . आकर्णादारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् / उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे // 31 / सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रः स्थूलनासिकः // 5 ततो घटोत्कचः खड्ग मुद्ह्याद्भुतदर्शनम् / नीलाङ्गो लोहितग्रीवो गिरिवर्मा भयंकरः / ' चकर्त कायाद्धि शिरो भीमं विकृतदर्शनम् / / 32 महाकायो महाबाहुर्महाशीर्षो महाबलः // 6 तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः / विकचः परुषस्पर्शो विकटोद्वद्धपिण्डिकः / घटोत्कचो ययावाशु दुर्योधनरथं प्रति // 33 स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् // 7 अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः / तथैव हस्ताभरणी महामायोऽङ्गदी तथा / रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् / उरसा धारयन्निष्कमग्निमालां यथाचलः // 8 प्राणदभैरवं नादं प्रावृषीव बलाहकः / / 34 तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् / अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः / तोरणप्रतिमं शुभं किरीटं मूर्त्यशोभत // 9 एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः / कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् / पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः / / 35 धारयन्विपुलं कांस्यं कवचं च महाप्रभम् // 10 एवमुक्त्वा ततः प्रायात्कणं प्रति जनेश्वर / किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् / किरशरशतांस्तीक्ष्णान्विमुश्चन्कर्णमूर्धनि / / 36 ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् // 11 ततः समभवद्युद्धं घोररूपं भयानकम् / सर्वायुधवरोपेतमास्थितो ध्वजमालिनम् / विस्मापनं महाराज नरराक्षसयोर्मधे // 37 अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम् // 12 इति श्रीमहाभारते द्रोणपर्वणि तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः / ' एकोनपञ्चाशदधिकशततमोऽध्यायः // 149 // कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः // 13 150 राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः / धृतराष्ट्र उवाच / रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयारणे / यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः। स तेन सहितस्तस्थावरुणेन यथा रविः // 14 निशीथे समसजेतां तद्युद्धमभवत्कथम् // 1 | संसक्त इव चाभ्रेण यथाद्रिर्महता महान् / -1581 -
Loading... Page Navigation 1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770