Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 150.72] महाभारते [7. 150. 101 स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः। / महोल्काभ्यां यथा राजन्सार्चिषः स्नेहबिन्दवः // जघानास्त्रं महाराज घटोत्कचसमीरितम् / / 72 : तलं तलेन संहत्य संदश्य दशनच्छदम् / ततः प्रहस्य समरे भैमसेनिर्महाबलः / रथमास्थाय च पुनर्मायया निर्मितं पुनः // 87 प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् // 73 युक्तं गजनिभैर्वा है: पिशाचवदनैः खरैः / स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् / स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मा वह // 88 घटोत्कचमसंभ्रान्तं राक्षसैबहुभिर्वृतम् // 74 स ययौ घोररूपेण रथेन रथिनां वरः।। सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः / द्वैरथं सूतपुत्रेण पुनरेव विशां पते // 89 गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा // 75 स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः / नानाशस्त्रधरैोरै नाकवचभूषणैः / अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् / / 90 वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् / तामवप्लुत्य जग्राह कर्णो न्यस्य रथे धनुः / . ' दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् // 76 चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे // 91 घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः / साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा / ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् // 77 विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः // 92 भूयश्चाञ्जलिकेनाथ समार्गणगणं महत् / / कर्ण तु सर्वभूतानि पूजयामासुरञ्जसा / कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः // 78 यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् / / 93 : अथान्यद्धनुरादाय दृढं भारसहं महत् / एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः / व्यकर्षत बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् // 79 / ततो मुमोच नाराचान्सूतपुत्रः परंतपः // 94 ततः कर्णो महाराज प्रेषयामास सायकान् / अशक्यं कर्तुमन्येन सर्वभूतेषु मानद / सुवर्णपुङ्खाशत्रुघ्नान्खचरान्राक्षसान्प्रति // 80 यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने // 95 तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् / स हन्यमानो नाराचैर्धाराभिरिव पर्वतः / सिंहेनेवादितं वन्यं गजानामाकुलं कुलम् // 81 गन्धर्वनगराकारः पुनरन्तरधीयत // 96 विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः / एवं स वै महामायो मायया लाघवेन च / ददाह भगवान्वह्निर्भूतानीव युगक्षये // 82 अत्राणि तानि दिव्यानि जघान रिपुसूदनः // 97 स हत्वा राक्षसी सेनां शुशुभे सूतनन्दनः / निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा / पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः / / 83 . असंभ्रान्तस्ततः कर्णस्तद्रक्षः प्रत्ययुध्यत // 98 तेषु राजसहस्रेषु पाण्डवेयेषु मारिष। . ततः क्रुद्धो महाराज भैमसेनिर्महाबलः / नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव // 84 / चकार बहुधात्मानं भीषयाणो नराधिपान् // 99 ऋते घटोत्कचाद्राजनराक्षसेन्द्रान्महाबलात् / ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः / भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव // 85 अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥१०० तस्य ऋद्धस्य नेत्राभ्यां पावकः समजायत / स कीयमागा निशितैः कणंचापच्युतः शरः / -1584
Loading... Page Navigation 1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770