Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 721
________________ 7. 153. 34 ] द्रोगपर्व [7. 154. 18 - अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते // 34 मेघानामिव धर्मान्ते बभूव तुमुलो निशि // 7 अतीव सा निशा तेषां बभूव विजयावहा / ज्यानेमिघोषस्तनयित्नुमान्दै विद्योतमाना विबभौ समन्ताद्दीपमालिनी // 35 धनुस्तडिन्मण्डलकेतुशृङ्गः। अलायुधस्य तु शिरो भैमसेनिर्महाबलः / शरोघवर्षाकुलवृष्टिमांश्च दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् // 36 संग्राममेघः स बभूव राजन् // 8 अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् / / तदुद्धतं शैल इवाप्रकम्प्यो बभूव परमोद्विग्नः सह सैन्येन भारत // 37 __ वर्ष महच्छैलसमानसारः। तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि। विध्वंसयामास रणे नरेन्द्र हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् // 38 - वैकर्तनः शत्रुगणावमर्दी // 9 ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः / ततोऽतुलैर्वज्रनिपातकल्पैः जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत // 39 शितैः शरैः काश्चनचित्रपुङ्खः / स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै / शत्रून्व्यपोहत्समरे महात्मा प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत // 40 ___ वैकर्तनः पुत्रहिते रतस्ते // 10 इति श्रीमहाभारते द्रोणपर्वणि संछिन्नभिन्नध्वजिनश्च केचित्रिपञ्चाशदधिकशततमोऽध्यायः // 153 // ___ केचिच्छरैरर्दितभिन्नदेहाः। . 154 केचिद्विसूता विहयाश्च केचि. संजय उवाच / द्वैकर्तनेनाशु कृता बभूवुः // 11 निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः। अविन्दमानास्त्वथ शर्म संख्ये ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः // 1 यौधिष्ठिरं ते बलमन्वपद्यन् / तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् / तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च / तावकानां महाराज भयमासीत्सुदारुणम् // 2 घटोत्कचो रोषमतीव चक्रे॥ 12 अलायुधविषक्तं तु भैमसेनि महाबलम् / आस्थाय तं काश्चनरत्नचित्रं दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् // 3 रथोत्तम सिंह इवोन्ननाद। दशभिर्दशभिर्बाणैधृष्टद्युम्नशिखण्डिनौ / वैकर्तनं कर्णमुपेत्य चापि दृढः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥ 4 __ विव्याध वज्रप्रतिमैः पृषकैः // 13 / ततः परमनाराचैयुधामन्यूत्तमौजसौ। तौ कर्णिनाराचशिलीमुखैश्च सात्यकिं च रथोदारं कम्पयामास मार्गणैः // 5 / नालीकदण्डैश्च सवत्सदन्तैः। तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् / / वराहकर्णैः सविषाणशृङ्गैः मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप / 6 क्षुरप्रवषैश्च विनेदतुः खम् // 14 तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह। तद्वाणधारावृतमन्तरिक्षं - 1589

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770