Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 152. 25 ] द्रोणपर्व [7. 153. 4 तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् / . जघान मिषतः संख्ये भीमसेनस्य भारत // 39 अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् // 25 सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः / तं भीमसेनः समरे तीक्ष्णाप्रैरक्षिणोच्छरैः। तस्मै गुवीं गदां घोरां स विनद्योत्ससर्ज ह॥४० अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे। ततस्ता भीमनिर्घोषामापतन्ती महागदाम् / चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् // 26 गदया राक्षसो घोरो निजघान ननाद च // 41 स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः / तदृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् / गदां चिक्षेप वेगेन वज्रपातोपमा तदा // 27 भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् // 42 तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः / तयोः समभवद्युद्धं तुमुलं नररक्षसोः / गदया ताडयामास सा गदा भीममाव्रजत् / / 28 गदानिपातसंहादैर्भुवं कम्पयतो शम् // 43 स राक्षसेन्द्रं कौन्तेयः शरवरवाकिरत् / गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् / तानप्यस्याकरोन्मोघाराक्षसो निशितैः शरैः॥२९ मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः // 44 . ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः / रथचक्रैर्युगैरभैरधिष्ठानैरुपस्करैः। शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् // 30 यथासन्नमुपादाय निजघ्नतुरमर्षणौ // 45 पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः / तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् / न शान्ति लेभिरे तत्र राक्षसैर्धशपीडिताः // 31 मत्ताविव महानागावकृष्येतां पुनः पुनः // 46 तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे। तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः / अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः // 32 स भीमसेनरक्षार्थ हैडिम्बं प्रत्यचोदयत् // 47 पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम् / इति श्रीमहाभारते द्रोणपर्वणि पदवीमस्य गच्छ त्वं मा विचारय पाण्डव // 33 . द्विपञ्चाशदधिकशततमोऽध्यायः // 152 // धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ। सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः // 34 संजय उवाच / नकुलः सहदेवश्च युयुधानश्च वीर्यवान् / संप्रेक्ष्य समरे भीमं रक्षसा प्रस्तमन्तिकात् / इतराराक्षसान्ध्रन्तु शासनात्तव पाण्डव // 35 वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा // 1 त्वमपीमां महाबाहो चमू द्रोणपुरस्कृताम् / पश्य भीमं महाबाहो रक्षसा प्रस्तमन्तिकात् / वारयस्व नरव्याघ्र महद्धि भयमागतम् // 36 पश्यतां सर्वसैन्यानां तव चैव महाद्युते // 2 एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः / स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् / जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे // 37 जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि // 3 अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः / स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् / धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् // 38 / युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः। हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः / तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः // 4 - 1587 -
Loading... Page Navigation 1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770