Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 718
________________ 7. 151. 20] महाभारते [7. 152. 24 रथेन तेनानलवर्चसा च पश्यैतान्पार्थिवाशूरान्निहतान्भमसेनिना। विद्रावयन्पाण्डववाहिनीं ताम् / नानाशस्त्रैरभिहतान्पादपानिव दन्तिना // 10 रराज संख्ये परिवर्तमानो तवैष भागः समरे राजमध्ये मया कृतः। , विद्यन्माली मेघ इवान्तरिक्षे॥ 20 तवैवानुमते वीर तं विक्रम्य निबर्हय // 11 . ते चापि सर्वे प्रवरा नरेन्द्रा पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः / महाबला वर्मिणश्चर्मिणश्च / मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः // 12 हर्षान्विता युयुधुस्तत्र राज एवमुक्तः स राज्ञा तु राक्षसस्तीवविक्रमः / . न्समन्ततः पाण्डवयोधवीराः // 21 तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् // 13 इति श्रीमहाभारते द्रोणपर्वणि ततः कणं समुत्सृज्य भैमसेनिरपि प्रभो / एकपञ्चाशदधिकशततमोऽध्यायः // 151 // प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः // 14 152 तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः / संजय उवाच / मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने // 15 तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे / रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः / हर्षमाहारयांचक्रुः कुरवः सर्व एव ते // 1 . अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा // 16 तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः। तमायान्तमनादृत्य दृष्ट्वा प्रस्तं घटोत्कचम् / अप्लवाः प्लवमासाद्य तत्कामा इवार्णवम् // 2 अलायुधेन समरे सिंहेनेव गवां पतिम् // 17 पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा / रथेनादित्यवपुषा भीमः प्रहरतां वरः / अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् // 3 किरशरौघान्प्रययावलायुधरथं प्रति // 18 // तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे / तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो। कर्णराक्षसयोनक्तं दारुणप्रतिदर्शने // 4 घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् // 19 उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः / तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो। तथैव तावका राजन्घूर्णमानास्ततस्ततः // 5 सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् // 20 चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः / तथैवालायुधो राजशिलाधौतैरजिह्मगैः / तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे // 6 अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः // 21 सर्वमाविग्नमभवद्धाहाभूतमचेतनम् / तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् / तव सैन्यं महाराज निराशं कर्णजीविते // 7 नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः // 22 दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् / स ताड्यमानो बलिभिर्भीमसेनो महाबलः / अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत् // 8 पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः // 23 एष वैकर्तनः कर्णो हैडिम्बेन समागतः। ते वध्यमाना भीमेन राक्षसाः खरयोनयः / कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे // 9 / विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश // 24 - 1586 --

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770