Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 722
________________ 7. 154. 15 ] महाभारते [7. 154. 31 तिर्यग्गताभिः समरे रराज। सर्व बाणैश्छादयानोऽन्तरिक्षम् // 23 सुवर्णपुङ्खज्वलितप्रभाभि ततो मायां विहितामन्तरिक्षे _ विचित्रपुष्पाभिरिव स्रजाभिः / / 15 __ घोरां भीमा दारुणां राक्षसेन / समं हि तावप्रतिमप्रभावा संपश्यामो लोहिताभ्रप्रकाशा वन्योन्यमाजन्नतुरुत्तमास्त्रैः। देदीप्यन्तीमग्निशिखामिवोग्राम् // 24 तयोहि वीरोत्तमयोर्न कश्चि ततस्तस्या विद्युतः प्रादुरासददर्श तस्मिन्समरे विशेषम् // 16 ___ शुल्काश्चापि ज्वलिताः कौरवेन्द्र / अतीव तच्चित्रमतीव रूपं घोषश्चान्यः प्रादुरासीत्सुघोरः बभूव युद्धं रविभीमसून्वोः। सहस्रशो नदतां दुन्दुभीनाम् // 25 समाकुलं शस्त्रनिपातघोरं ततः शराः प्रापतन्रुक्मपुङ्खाः दिवीव राहंशुमतोः प्रतप्तम् // 17 - शक्त्यः प्रासा मुसलान्यायुधानि / घटोत्कचो यदा कर्णं न विशेषयते नृप। परश्वधास्तैलधौताश्च खगाः तदा प्रादुश्चकारोग्रमस्रमस्रविदां वरः // 18 __ प्रदीप्तायाः पट्टिशास्तोमराश्च // 26 .. तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः / मयूखिनः परिघा लोहबद्धा सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत // 19 गदाश्चित्राः शितधाराश्च शूलाः / धृतराष्ट्र उवाच / गुर्यो गदा हेमपट्टावनद्धाः तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे / शतघ्यश्च प्रादुरासन्समन्तात् // 27 मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय // 20 महाशिलाश्वापतस्तत्र तत्र __ संजय उवाच / सहस्रशः साशनयः सवज्राः। अन्तर्हितं राक्षसं तं विदित्वा चक्राणि चानेकशतक्षुराणि संप्राक्रोशन्कुरवः सर्व एव। प्रादुर्बभूवुर्बलनप्रभाणि // 28 कथं नायं राक्षसः कूटयोधी तां शक्तिपाषाणपरश्वधानां हन्यात्कर्णं समरेऽदृश्यमानः // 21 प्रासासिवज्राशनिमुद्गराणाम् / .. ततः कर्णो लघुचित्रास्त्रयोधी वृष्टिं विशालां ज्वलितां पतन्तीं सर्वा दिशो व्यावृणोद्वाणजालैः / कर्णः शरौघैन शशाक हन्तुम् // 29 न वै किंचिद्वयापतत्तत्र भूतं शराहतानां पततां हयानां तमोभूते सायकैरन्तरिक्षे // 22 वजाहतानां पततां गजानाम् / न चाददानो न च संदधानो शिलाहतानां च महारथानां ___ न चेषुधी स्पृशमानः करात्रैः / __ महान्निनादः पततां बभूव // 30 अदृश्यद्वै लाघवात्सूतपुत्रः सुभीमनानाविधशस्त्रपातै- . -1590

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770