Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 159. 34 ] - द्रोणपर्व 7. 160. 10 निद्रया समवाक्षिप्तास्तूष्णीमासन्विशां पते // 34 बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः / अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे। बुबुधे शतपत्राणां वनं महदिवाम्भसि // 48 गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ // 35 यथा चन्द्रोदयोद्भूतः क्षुभितः सागरो भवेत् / सायुधाः सगदाश्चैव सखगाः सपरश्वधाः / तथा चन्द्रोदयोद्भूतः स बभूव बलार्णवः // 49 सपासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् // 36 ततः प्रववृते युद्धं पुनरेव विशां पते / गजास्ते पन्नगाभोगैर्हस्तै रेणुरूषितैः। लोके लोकविनाशाय परं लोकमभीप्सताम् // 50 . निद्रान्धा वसुधां चर्घाणनिःश्वासशीतलाम् // 37 इति श्रीमहाभारते द्रोणपर्वणि गजाः शुशुभिरे तत्र निःश्वसन्तो महीतले। एकोनषष्टयधिकशततमोऽध्यायः॥ 159 // विशीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः // 38 समां च विषमां चक्रुः खुराप्रैर्विक्षतां महीम्। संजय उवाच। हयाः काञ्चनयोक्त्राश्च केसरालम्बिभिर्युगैः। ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् / सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः // 39 अमर्षवशमापन्नो जनयन्हर्षतेजसी // 1 तत्तथा निद्रया भग्नमवाचमस्वपलम् / न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः / कुशलैरिव विन्यस्तं पटे चित्रमिवाद्भुतम् // 40 सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः // 2 ते क्षत्रियाः कुण्डलिनो युवानः तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया / _____ परस्परं सायकविक्षताङ्गाः।। त एते परिविश्रान्ताः पाण्डवा बलवत्तराः // 3 कुम्भेषु लीनाः सुषुपुर्गजानां सर्वथा परिहीनाः स्म तेजसा च बलेन च / कुचेषु लग्ना इव कामिनीनाम् // 41 भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः // 4 ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि / नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता // 42 तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः // 5 ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः / न पाण्डवेया न वयं नान्ये लोके धनुर्धराः / अरुणं दर्शयामास ग्रसज्योतिःप्रभं प्रभुः // 43 . युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते // 6 अरुणस्य तु तस्यानु जातरूपसमप्रभम् / ससुरासुरगन्धर्वानिमाल्लोकान्द्विजोत्तम / रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् // 44 सर्वास्त्रविद्भवान्हन्यादिव्यैरसैन संशयः // 7 उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः / स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः / पर्यगच्छञ्शनैः सर्वा दिशः खं च क्षिति तथा // शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् // 8 ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् / एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते। अप्रख्यमप्रकाशं च जगामाशु तमस्तथा // 46 समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः // 9 प्रतिप्रकाशिते लोके दिवाभूते निशाकरे / स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे / विचेरुन विचेरुश्च राजन्नक्तंचरास्ततः // 47 अतः परं मया कार्य क्षुद्रं विजयगृद्धिना। म. भा. 201 - 1601 -
Loading... Page Navigation 1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770