Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 150. 101 ] द्रोणपर्व [7. 151. 19 नगराद्रिवनप्रख्यस्तत्रैवान्तरधीयत // 101 किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह // 7 राक्षसाश्च पिशाचाश्च यातुधानाः शलाकाः। तमहं सगणं राजन्सवाजिरथकुञ्जरम् / ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाद्रवन् / हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् // 8 अथैनं वाग्भिरुग्राभिस्त्रासयांचक्रिरे तदा // 102 अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् / उद्यतैबहुभि|ररायुधैः शोणितोक्षितैः। हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह / तेषामनेकैरेकैकं कर्णो विव्याध चाशुगैः // 103 निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् // 9 प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् / तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा / आजघान हयानस्य शरैः संनतपर्वभिः / / 104 प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः // 10 ते भग्ना विकृताङ्गाश्च छिन्नपृष्ठाश्च सायकैः / त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् / वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः // 105 न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः॥११ स भग्नमायो हैडिम्बः कणं वैकर्तनं ततः / एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः / एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत // 106 अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः // 12 इति श्रीमहाभारते द्रोणपर्वणि दीप्यमानेन वपुषा रथेनादित्यवर्चसा / पञ्चाशदधिकशततमोऽध्यायः // 150 // तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः // 13 तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः / संजय उवाच। ऋक्षचविनद्धाङ्गो नल्वमात्रो महारथः // 14 तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मधे / तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः / अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत // 1 शतं युक्ता महाकाया मांसशोणितभोजनाः // 15 महत्या सेनया युक्तः सुयोधनमुपागमत् / तस्यापि रथनिर्घोषो महामेघरवोपमः / राक्षसानां विरूपाणां सहस्रैः परिवारितः / / तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् // 16 नानारूपधरैर्वी रैः पूर्ववैरमनुस्मरन् // 2 तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः / तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः / सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः // 17 किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा // 3 तस्यापि गोमायुबडाभिगुप्तो स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् / बभूव केतुालनार्कतुल्यः। विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे // 4 स चापि रूपेण घटोत्कचस्य स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः / श्रीमत्तमो व्याकुलदीपितास्यः // 18 दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः // 5 दीप्ताङ्गदो दीप्तकिरीटमाली विदितं ते महाराज यथा भीमेन राक्षसाः / बद्धस्रगुष्णीषनिबद्धखङ्गः। हिडिम्बबककिर्मीरा निहता मम बान्धवाः // 6 गदी भुशुण्डी मुसली हली च परामर्शश्व कन्याया हिडिम्बायाः कृतः पुरा / शरासनी वारणतुल्यवर्मा // 19 म.भा. 199 -1585 -
Loading... Page Navigation 1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770