Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 150. 15] महाभारते [7. 150. 43 दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः। तस्य संदधतस्तीक्ष्णाशरांश्चासक्तमस्यतः / रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः // 15 धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन् / वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन् / घटोत्कचं यदा कर्णो विशेषयति नो नृप // 30 व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् // 16 ततः प्रादुष्करोद्दिव्यमस्त्रमनविदां वरः। रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः / / कर्णेन विहितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः / तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् // 17 प्रादुश्चक्रे महामायां राक्षसः पाण्डुनन्दनः // 31 तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः / शूलमुद्गरधारिण्या शैलपादपहस्तया / अश्रूयत धनुर्पषो विस्फूर्जितमिवाशनेः // 18 रक्षसां घोररूपाणां महत्या सेनया वृतः // 32 तेन वित्रास्यमानानि तव सैन्यानि भारत / तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः / समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः // 19 भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् // 33 तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम् / घटोत्कचप्रमुक्तेन सिंहनादेन भीषिताः / उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् // 20 प्रसुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् // 34 ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् / ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः / मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम् // 21 अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः॥ 35 स संनिपातस्तुमुलस्तयोरासीद्विशां पते / आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः / कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव // 22 पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा // 36 तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने / तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं,नराधिपाः / प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः // 23 पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः // 37 ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः / तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे। न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी // 24 व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् // 38 तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ / मायायां तु प्रहीणायाममर्षात्स घटोत्कचः। रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः // 25 विससर्ज शरान्घोरान्सूतपुत्रं त आविशन् // 39 संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान् / ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे। धक्ष्यमाणौ शरत्रातैनॊदीक्षितुमशनुताम् // 26 / विविशुधरणी बाणाः संक्रुद्धा इव पन्नगाः // 40 तौ तु विक्षतसर्वागी रुधिरौघपरिप्लुतौ / सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान् / व्यभ्राजेतां यथा वारिप्रस्रतौ गैरिकाचलौ // 27 घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः / / 41 तौ शराबविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम् / घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु / नाकम्पयेतामन्योन्यं यतमानौ महाद्युती // 28 चक्रं दिव्यं सहस्रारमगृह्णाद्वयथितो भृशम् // 42 तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् / क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् / प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मधे // 29 / चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया // 43 - 1582 -
Loading... Page Navigation 1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770