Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 146. 40] महाभारते [7. 147. 18 संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे // 40 अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् // 2 विजित्य समरे योधास्तावकान्भरतर्षभ। भवद्भयामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः / दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ // 41 आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना // 3 धृष्टद्युम्नो महाराज द्रोणं विवा त्रिभिः शरैः। निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् / चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह // 42 भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः / / 4 तन्निधाय धनुर्लीडे द्रोणः क्षत्रियमर्दनः / यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि / आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् // 43 आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ // 5 धृष्टद्युम्नं ततो द्रोणो विद्धा सप्तभिराशुगैः / / तदैवाहं वचः श्रुत्वा भवद्भयामनुसंमतम् / सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे // 44 कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् // 6 . तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः / यदि नाहं परित्याज्यो भवद्भयां पुरुषर्षभौ। व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः // 45 युध्येतामनुरूपेण विक्रमेण सुविक्रमौ // 7 वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष / वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते / प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी // 46 प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ // 8 उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी / ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ। यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति // 47 शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे // 9 द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् / तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः / अत्यराजत तेजस्वी शक्रो देवगणेष्विव // 48 अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः // 10 अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ / अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम् / यमौ च युयुधानश्च पाण्डवश्च वृकोदरः // 49 अविध्यत्त्वरितं ऋद्धः सर्वशस्त्रभृतां वरः // 11 जित्वा रथसहस्राणि तावकानां महारथाः / / कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः / सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः // 50 दशभिर्वृषसेनच सौबलश्चापि सप्तभिः / पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः। एते कौरव संक्रन्दे शैनेयं पर्यवारयन् // 12 तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते // 51 दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवी चमूम् / इति श्रीमहाभारते द्रोणपर्वणि विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः // 13 षट्चत्वारिंशदधिकशततमोऽध्यायः // 146 // ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते / 147 रश्मिभिर्भास्करो राजंस्तमसामिव भारत // 14 संजय उवाच / द्रोणेन वध्यमानानां पाञ्चालानां विशां पते / विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः / शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् // 15 क्रोधेन महताविष्टः पुत्रस्तव विशां पते // 1 पुत्रानन्ये पितॄनन्ये भ्रातृनन्ये च मातुलान् / अभ्येत्य सहसा कणं द्रोणं च जयतां वरम् / / भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान् / -1576 -
Loading... Page Navigation 1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770