Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 146. 11] द्रोणपर्व [7. 146. 40 श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् // 11 ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति / सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः। अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः॥२६ यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः // 12 तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् / तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् / प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् // 27 सूतः संचोदयामास युयुधानरथं प्रति // 13 ततस्तु समरे शूरः शकुनिः सौबलस्तदा / ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः / विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव // 28 शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् / / 14. पुनश्चैव शतेनास्य संरुरोध महारथम् / ततः पूर्णायतोत्सृष्टैमांसशोणितभोजनैः / तमर्जुनस्तु विंशत्या विव्याध युधि भारत // 29 दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत // 15 अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत / दुर्योधनस्तेन तथा पूर्वमेवादितः शरैः। संवार्य तान्बाणगणैयुधि राजन्धनंजयः / शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः / / 16 अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् // 30 ततः समभवद्युद्धमाकुलं भरतर्षभ / भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः / पाञ्चालानां च सर्वेषां भारतानां च दारुणम् // 17 समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता // 31 शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् / स विद्धा शकुनि भूयः पञ्चभिर्नतपर्वभिः / सायकानामशीत्या तु विव्याधोरसि भारत // 18 उलूकं त्रिभिराजन्ने त्रिभिरेव महायसैः // 32 ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् / तमुलूकस्तथा विद्या वासुदेवमताडयत् / . सारथिं च रथात्तूर्णं पातयामास पत्रिणा // 19 ननाद च महानादं पूरयन्वसुधातलम् // 33 हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते / . अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् / मुमोच निशितान्बाणाशैनेयस्य रथं प्रति // 20 निन्ये च चतुरो वाहान्यमस्य सदनं प्रति // 34 शरान्पश्चाशतस्तांस्तु शैनेयः कृतहस्तवत् / ततो रथादवप्लुत्य सौबलो भरतर्षभ / चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते // 21 उलूकस्य रथं तूर्णमारुरोह विशां पते // 35 अथापरेण भल्लेन मुष्टिदेशे महद्धनुः / तावेकरथमारूढौ पितापुत्रौ महारथौ / चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष // 22 पार्थ सिषिचतुर्बाणैगिरि मेघाविवोत्थितौ // 36 विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः। तौ तु विद्धा महाराज पाण्डवो निशितैः शरैः / आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः // 23 विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः / / 37 दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् / अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः / द्रावयामास विशिखैर्निशामध्ये विशां पते // 24 विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते // 38 शकुनिश्चार्जुनं राजपरिवार्य समन्ततः / तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि / स्थैरनेकसाहस्रैर्गजैश्चैव सहस्रशः / / प्रदुद्राव दिशः सर्वा वीक्षमाणं भयादितम् // 39 तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् / / 25 उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे / - 1575
Loading... Page Navigation 1 ... 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770