Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 140. 28] द्रोणपर्व [7. 141. 14 प्राहिणोन्निशितान्बाणान्पञ्च राजशिलाशितान् // ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् / संजय उवाच। प्राविशन्धरणीमुया वल्मीकमिव पन्नगाः // 29 / भूरिस्तु समरे राजशैनेयं रथिनां वरम् / अक्ष्योर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् / आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् // 1 विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः // अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः / तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् / विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् // 2 चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः // 31 तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् / सा हेमचित्रा महती पाण्डवेन प्रवेरिता / दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे // 3 निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् // 32 तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् / एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः / / क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके // 4 हार्दिक्यं छादयामास शरैः संनतपर्वभिः / / 33 तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा।। * ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी / क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः // 5 व्यश्वसूतरथं चक्रे निमेषार्धाधुधिष्ठिरम् // 34 तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ / ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे / मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् // 6 तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे // 35 ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव / धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः // 7 तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् / अथैनं छिन्नधन्वानं नवभिनिशितैः शरैः / प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः // 36 विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् // 8 तमापतन्तं सहसा धर्मराजभुजच्युतम् / सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः / द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव / / धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत // 9 ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् / / स विद्धा सात्वतं बाणैस्त्रिभिरेव विशां पते / कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् // 38 धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव // 10 हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः / छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः / व्यशीर्यत रणे राजस्ताराजालमिवाम्बरात् // 39 प्रजहार महावेगां शक्तिं तस्य महोरसि // 11 स छिन्नधन्वा विरथः शीर्णवर्मा शरादितः / स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् / अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः // 40 लोहिताङ्ग इवाकाशाहीप्तरश्मिर्यदृच्छया // 12 कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् / तं तु दृष्ट्वा हतं शूरसश्वत्थामा महारथः / पुनर्दोणस्य जुगुपे चक्रमेव महाबलः // 41 अभ्यधावत वेगेन शैनेयं प्रति संयुगे / इति श्रीमहाभारते द्रोणपर्वणि अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः // 13 चत्वारिंशदधिकशततमोऽध्यायः // 14 // तमापतन्तं संरब्धं शैनेयस्य रथं प्रति / - 1565 -
Loading... Page Navigation 1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770