Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 143. 21] महाभारते [7. 144.7 संप्राद्रवद्रणे राजनिशीथे भैरवे सति // 21 चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः // 36 प्रदीपैर्हि परित्यक्तैर्व्वलद्भिस्तैः समन्ततः / विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः / व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः // 22 / अयोधयत्तव सुतं किरशरशतान्बहून् // 37 तथाङ्गदैनिपतितैर्व्यराजत वसुंधरा / क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् / प्रावृट्टाले महाराज विद्युद्भिरिव तोयदः // 23 अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दयत् / / 38 ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः / तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः / यथेन्द्रभयवित्रस्ता दानवास्तारकामये // 24 अन्ववर्तन्त वेगेन महत्या सेनया सह // 39 तेनाद्यमानाः समरे द्रवमाणाश्च सोमकाः / आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् / व्यराजन्त महाराज प्रदीपैरवभासिताः // 25 धनुर्गृह्य महाराज विव्याध तनयं तव // 40 तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत / ततस्तु तावकाः सर्वे परिवार्य सुतं तव। . . मध्यंदिनमनुप्राप्तो धर्माशुरिव भारत // 26 अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः // 41 तेषु राजसहस्रेषु तावकेषु परेषु च / ततः प्रववृते युद्धं तव तेषां च भारत / एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् // 27 निशीथे दारुणे काले यमराष्ट्रविवर्धनम् // 42 स विजित्य रणे शूरान्सोमकानां महारथान् / इति श्रीमहाभारते द्रोणपर्वणि जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः // 28. त्रिचत्वारिंशदधिकशततमोऽध्यायः॥ 143 // प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् / दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः // 29 संजय उवाच / तयोः समागमो राजंश्चित्ररूपो बभूव ह। . नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव / व्यपेतजलदे व्योम्नि बुधभार्गवयोरिव // 30. अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठति चाब्रवीत् // 1 प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् / कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्किणौ / दुःशासनलिभिर्बाणैर्ललाटे समविध्यत // 31 शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजन्नतुः // 2 सोऽतिविद्धो बलवता पुत्रेण तव धन्विना / यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति / विरराज महाबाहुः सशृङ्ग इव पर्वतः // 32 तथैव नकुलो राजशिक्षा संदर्शयन्युधि // 3 दुःशासनं तु समरे प्रतिविन्ध्यो महारथः / तावुभौ समरे शूरौ शरकण्टकिनौ तदा / नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः // 33 व्यराजेतां महाराज कण्टकैरिव शाल्मली // 4 तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् / सुजिमं प्रेक्षमाणौ च राजन्विवृतलोचनौ / प्रतिविन्ध्यहयानुप्रैः पातयामास यच्छरैः // 34 / क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् // 5 सारथिं चास्य भल्लेन ध्वजं च समपातयत् / / स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव / रथं च शतशो राजन्व्यधमत्तस्य धन्विनः // 35 / कर्णिनैकेन विव्याध हृदये निशितेन ह // 6 पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो। / नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना / - 1570 -
Loading... Page Navigation 1 ... 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770