Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 536
________________ १. बंधगयगाहा-चुण्णिसुचाणि चु० सु०-१ बंधगे ति एदस्स वे अणियोगद्दाराणि । तं जहा-बंधो च संकमो च। २एत्थ सुतगाहा । (५) कदि पयडोश्रो बंधदि द्विदि-अणुभागे जहरणमुक्कस्सं । संकामेइ कदि वा गुणहोणं वा गुणविसिटुं ॥ २३ ॥ चु० सु०- ३एदीए गोहाए बंधो च संकमो च सूचिदो होइ । पदच्छेदो । तं जहा । कदि पयडीओ बंधइ सि पयडिबंधो । द्विदि अणुभागे ति दिदिबंधो अणुभागबंधो च । ४जहण्गमुक्कस्सं ति पदेसबंधो। संकामेदि कदि वा ति पयडिसंकमो च द्विदिसंकमो च अणुभागसंकमो च गहेयन्यो । गुणहीणं वा गुणविसिट्ठति पदेससंकमो सूचिओ । सो वुण पयडि-द्विदि-अणुभाग-पदेसबंधो बहुसो परूविदो। ____संकमे पयदं। ६संकमस्स पंचविहो उवक्कमो- आणुपुत्री णाम पमाणं वतन्वदा अत्याहियारो चेदि । एत्थ णिक्खेवो कायन्यो । णामसंकमो ठवणसंकमो दन्वसंकमो खेलसंकमो कालसंकमो भावसंकमो चेदि । णेगमो सव्वे संकमे इच्छइ । संगह-बवहारा कालसंकममवर्णति । उजुसुदो एदं च ठवणं च अवणेह । सदस्स णाम भावो य । ___१०णोआगमदो दव्यसंकमो ठवणिज्जो। खेलसंकमो जहा उड्डलोगो संकेतो। कालसंकमो जहा संकतो हेमंतो। ११भावसंकमो जहा संकंतं पेम्मं । जो सो णोआगमदो दनसंकमो सो दुविहो-कम्मसंकमो च णोकम्मसंकनो च । णोकम्मसंकमो जहा कट्टसंकमो। १२कम्मसंकमो चउबिहो । तं जहा-पयडिसंकमो डिदिसंकमो अणुभागसंकमो पदेससंकमो चेदि । १३पयडिसंकमो दुविहो । तं जहा-एगेगपयडिसंकमो पयडिट्ठाणसंकमो च । पयडिसंकमे पयदं । १४तत्थ तिगि सुत्तगाहाओ हवंति । तं जहा । संकम-उवक्कमविही पंचविहो चउव्विहो य णिक्खेवो। णयविही पयदं पयदे च पिग्गमो होइ अहविहो ॥२४॥ (१) पृ० २ । ( २ ) पृ० ३ । ( ३ ) पृ० ४ । ( ४ ) पृ० ५ । (५) पृ० ६ । (६) पृ० ७ । (७) पृ०८ । (८).पृ० ६ । (६) पृ० १० । (१०) पृ० ११ । (११) पृ० १२ । (१२) पृ० १४ । (१३) पृ० १५। (१४)पृ० १६ ।

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590