Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 549
________________ ५२२ जयधवलासहिदे कसायपाहुडे गुण । अणंताणुबंधीणं जहण्णद्विदिसकमा असखेज्जगुणे । सम्मामिच्छत्तस्स जहण्णट्ठिदिसंकमो असंखेज्जगुणो। पुरिसवेदस्स जहण्णढिदिसंकमो असंखेज्जगुणो १इस्थिवेदे जहण्णद्विदिसंकमो विसेसाहिओ। हस्स-रईणं जहण्गढिदिसंकमो विसेसाहिओ । रणqसयवेदजहण्णट्ठिदिसंकमो विसेसाहिओ। अरेइ-सोगाणं जहण्णट्ठिदिसंकमो विसेसाहिओ । भय-दुगुछाणं जहण्णट्ठिदिसंकमो विसेसाहिओ। बारसकसायोणं जहण्णविदि. संकमो विसेसाहिओ। ३मिच्छत्तस्स जहण्गट्ठिदिसंकमो विसेसाहिओ। विदियाए सव्वत्थोवो अणंताणुबंधीणं जहण्णढिदिसंकमो। सम्मत्तस्स जहण्णढिदिसंकमो असंखेज्जगुणो । सम्मामिच्छत्तस्स जहण्णट्ठिदिसंकमो विसेसाहिओ। बारसकसाय-णवणोकसायाणं जहण्णढिदिसंकमो तुन्लो असंखेज्जगुणो । मिच्छत्तस्स जहण्णट्ठिदिसंकमो विसेसाहिओं। ६भुजगारसंकमस्स अट्ठपदं काऊण सामित्तं कायव्यं । "मिच्छत्तस्स भुजगारअप्पयर-अद्विदसंकामओ को होदि ? अण्णदरो। ८अत्तव्यसंकामओ णस्थि। एवं सेसाणं पयडीणं । णवरि अवत्तव्यया अस्थि । कालो। मिच्छत्तस्स भुजगारसंकामगो केवचिरं कालादो होदि ? जहण्ोण एयसमओ। उक्कस्सेण चत्तारि समया । १०अप्पदरसंकामगो केवचिरं कालादो होदि ? जहण्णेणेयसमओ, उक्कस्सेण तेवद्विसागरोवमसद सादिरेयं ।११अद्विदसंकामओ केवचिरं कालादो होदि ? जहण्णेणेयसमओ, उक्कस्सेणंतोमुहु तं । सम्मत्त-सम्मामिच्छत्ताणं भुजगारअवविद-अवत्तव्यसंकामया केवचिरं कालादो होति ? जहण्णुक्कस्सेणेयसमओ । १२अप्पदरसंकामओ केवचिरं कालादो होदि ? जहण्णेणंतोमुहुत्तं, उक्कस्सेण वेछावद्विसागरोवमाणि सादिरेयाणि । १३सेसाणं कम्माणं भुजगारसंकामगो केवचिरं कालादो होदि १ जहण्णेणेयसमओ, उक्कस्सेण एगूणवीसममया। १४सेसपदाणि मिच्छत्तभंगो। १५णवरि अवत्तव्यसंकामया जहण्णुक्कस्सेण एयसमओ। १६एत्तो अंतरं । १७मिच्छत्तस्स भुजगार-अद्विदसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । उक्कस्सेण तेवडिसोगरोवमसदं सादिरेय । अप्पयरसंकामयंतरं केवचिरं कालादो होदि १ जहण्णेणेयसमओ, उक्कस्सेण अंतोमुहुत्तं । एवं सेसाणं कम्माणं सम्मत्त-सम्मोमिच्छत्तवज्जाण । १८णवरि अणताणुबंधीणमप्पयरसंकाययंतरं जहपणेणेयसमओ, उकस्सेण वेछावद्विसागरोवमाणि सादिरेयाणि। सव्वेसिमवत्तव्यसंकाययंतरं - (१) पृ० ३५२ । । (२) पृ० ३५३ । (३) पृ० ३५५ । (४) पृ० ३५६ । (५) पृ० ३५७ । (६. पृ० ३५६ । (७) पृ० ३६० । (८) पृ० ३६१ । (६) पृ० ३६२ । (१०) पृ०३६३ । (११) पृ० ३६६ । ( १२ ) पृ० ३६७ । ( १३.) पृ० ३६८ । (१४ ) पृ. ३६६ । ( १५) पृ० ३७० । (१६) पृ० ३७२ । (१७) पृ० ३७३ । (१८) पृ० ३७४ ।

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590