Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
जयधवलासहिदे कसायपाहुडे
जहण्णडिदिसंकमो अद्धमासो अंतोमुहुत्तणो । पुरिसवेदस्स जहण्णडि दसकमो भट्टवस्साणि अंतोमुहुत्तणाणि । उष्णोकसायाणं जहण्णट्ठिदिसंकमो संखेजाणि वस्त्राणि । गदीसु अणुमन्मियो ।
५२०
तस्स
१ सामित्तं । उकस्स डिदि संकामयस्स सामितं जहा उकस्सियाए द्विदीए उदीरणा तहा दव्वं । २जहण्गयमेयजीवेण साभित्तं कायन्त्रं । मिच्छत्तस्स जहण्णओ ट्ठिदिसंकमो कस्स ? मिच्छत्तं खवेमाणयस्स अपच्छिमडिदिखंडय चरिमसमयसंका मयस्स जहण्णयं । ३ सम्मत्तस्स जहण्णयद्विदिसंकमो कस्स ? समयाहियावलिय अक्खीणदंसणमोहणीयस्स । सम्माच्छित्तस्स जहण्णट्ठिदिसंकमो कस्स ? अपच्छिमट्ठिदिखंडयं चरिमसमयसंछुहमाणयस्स तस्स जहण्णयं । अनंतायुबंधीणं जहण्गट्ठिदिसंक्रमो कस्स० ? विसंजोएंतस्स तेसिं चैव अपच्छिमट्ठिदिखंडयं चरिमसमय संका मयस्स । ४ अङ्कुरहं कसायाणं जहणट्ठिदिसंकमो कस्स ? खत्रयस्स तेसिं चेत्र अपच्छिमट्ठिदिखंडयं चरिमसमय संकुहमाणस जहण्यं । कोहसंजलणस्स जहण्गट्ठिदिसंक्रमो कस्स ? खायस्स को संजलणस्स अपच्छिमट्ठिदिबंधचरिमसमयसंहमाणयस्स तस्स जहण्णयं । ५एवं माण- मायासंजल - 1 पुरिसवेदा | लोहसंजलणस्स जहण्णट्टिदिसंकमो कस्स १ आवलियसमया हियसकसा यस्स खवयस्स । ६ इथिवेदस्त जहण्णट्टिदिसंकमो कस्स । इस्थिवेदोदयक्खवयस्प तस्स अपच्छिम दिखंडयं संहमाणयस्स तस्स जहण्णयं । ७ सयवेदस्स जहणडिदिकमो कस ? सयवेदोदयक्खवयस्स तस्स अपच्छिमट्ठिदिखंडयं संकुहमाण्यस्स तस्स जहण्यं । गोकसायाणं जहण्गट्ठिदिसंकमो कस्स १ खवयस्स तेसिमपच्छिमडिखिंड यं संहमाणयस्स तस्स जहण्णयं ।
यजीवेण कालो । जहा उक्कस्सिया डिदिउदीरणा तह। उक्कस्सओ हिदिकम | १० तो जहणट्ठिदिसंकमका लो । ११ अट्ठावीसाए पयडीणं जहण्णट्ठिदि संकमकालो hari कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । णवरि इत्थि णवुंसयवेद - छण्णोकसायाणं जहण्णट्ठिदिसं कम हालो केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुतं । १२ तो अंतरं । उक्कस्य द्विदिसं कामयंतरं जहा उक्कस्सट्ठिदिउदीरणाए अंतरं तहा कायन्त्रं । १२ तो जहणयंतरं । १४ सव्वासि पयडीणं णत्थि अंतरं । णवरि अनंताणुबंधीणं जहण्णट्ठिदिसंकामयंतरं जहण्ोण अंतोमुहुतं, उकस्सेण उबड्डपोग्गलपरियडौं ।
( १ ) पृ० ३११ । ( २ ) पृ० ३१२ । ( ३ ) पृ० ३१३ | ( ४ ) पृ० ३१४ | (५) पृ० ३१६ | ( ६ ) ४० ३१७ । ( ७ ) पृ० ३१८ । (८) पृ० ३१६ । ( ६ ) पृ० ३२३ । (१०) पृ० ३२६ । ( ११ ) ५० ३२७ | ( १२ ) ५० ३३२ । (१३) ५० ३३३ | (१४) ५० ३३४ ।
Loading... Page Navigation 1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590