Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 552
________________ परिसिद्वाणि ५२५ मिच्छत्ताणं सव्वत्थोवो अवट्ठाणसंक्रमो । हाणिसंकमो असंखेञ्जगुणो । १ वड्डिसंकनो विसेसाहिओ । सवेद - अरइ- सोग - मय- दुगु छाणं सव्वत्थोवा उक्कस्सिया वड्डी aagri च । हाणिसंकमो विसेसाहिओ । एतो जहण्णयं । सव्वासि पयडीणं जहण्णिया डी हाणी अवद्वाणं द्विदिसंकमो तुल्लो । aste तिणि अणिओगद्दाराणि । २समुक्कित्तणा परूत्रणा अप्पाबहुए ति । तत्थ समुत्तिणा । तं जहा - मिच्छत्तस्स असंखेजभागवद्वि-हाणी संखेज भागवड्डि-हाणी संखेज गुणाड्डि-हाणी असंखेजगुणहाणी अट्ठाणं च । ४ अवत्तव्त्रं णत्थि । सम्मत्तसम्मामिच्छत्ताणं चउत्रिहा वड्डी चउव्विहा हाणी अवट्ठाणमत्रत्तव्त्रयं च । ५सेसक्रम्माणं मिच्छतभंगो । ६णवरि अवाव्त्रयमत्थि | त्रणा । एदासि विधिं पुध पुध उवसंदरिसणा परूवणा णाम । पाहुअ' । सव्वत्थोत्रा मिच्छत्तस्स असंखेजगुणहाणिसंकामया । संखेअगुणहाणिसंकामया असंखेजगुणा । संखेजभागहाणिसंकामया संखेजगुणा । संखेजगुणवड्डिसंकामया असंखेञ्जगुणा । संखेज भागवड्डिसंका मया संखेजगुणा । १० असंखेज भागकाम अतगुणा । अवट्ठिदसंकामया असंखेजगुणा । असंखेजभागहाणिसं कामया संखेजगुणा । सम्मत्त सम्मामिच्छत्ताणं सव्वत्थोवा असंखेञ्जगुणहाणिसंकामया । अत्रट्टिदकामया असंखेञ्जगुणा । ११ असंखेज भागवड्डिसंकामया असंखेज्जगुणा । असंखेजगुण 1 कामया असंखेगुणा । संखेजभागवड्ढि संकामया असंखेजगुणा । १२ संखेजगुणवड्डिकामया संखेजगुणा । संखेज्जगुणहाणिसंकामया संखेजगुणा । १२ संखे अभागहा:कामया संखेजगुणा । अवतन्त्रसंकामया असंखेजगुणा । असंखेजभागहाणिसंकामया असंखेजगुणा । १४सेसाणं कम्माणं सव्वत्थोवा अवतन्त्र संकामया । असंखेज्जगुणहाणि - कामया संखेrगुणा । सेससंकामया मिच्छत्तभंगो । 1 ३. अणभागसंकमो अत्थाहियारो १५ अणुभागको दुविहो - मूलपय डिअणुभागसंकमो च उत्तरपयडिअणुभागसंकमो च । १६तत्थ अट्ठपदं | अणुभागो ओकड्डिदो वि संक्रमो, उक्कडियो वि संकमो, अण्णपर्याड णीदो विसंक्रमो । १० ओकडणाए परूत्रणा । पढमफडुयं ण ओकडिज्जदि । विदियफद्दयं ण ओकड्डिज्जदि । एवमताणि फद्दयाणि जहणिया अइच्छावणा, तति ( १ ) पृ० ४०१ । ( २ ) पृ० ४०२ । (३) पृ० ४०३ । ( ४ ) पृ० ४०५ । (५) पृ० ४०८ | (६) पृ० ४०६ । (७) पृ० ४१० । (८) पृ० ४२० । ( ६ ) पृ० ४२१ । (१०) पृ० ४२२ । ( ११ ) पृ० ४२३ । ( १२ ) पृ० ४२४. । ( १३ ) पृ० ४२५ । ( १४ ) पृ० ४२६ । (१५) पृ० २ । (१६) पृ० ३ । (१७) पृ० ४ ।

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590