Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
૫૨૪
जयधवला सहिदे कसाय पाहुडे
भुजगार संकामया अनंतगुणा । अवट्ठिदसंकामया असंखेजगुणा । अप्पयरसंकामया संजगुणा । १एवं साणं कम्माणं ।
पदणिक्खेवे तत्थ इमाणि तिण्णि अणियोगद्दाराणि - समुत्तिणा सामित्तमप्पाबहु च । तत्थ समुत्तिणा सव्वासि पयडीणमुकस्सिया वड्डी हाणी अवद्वाणं च अत्थि । एवं जहष्णयस्स वि दव्वं ।
1
सामित्तं । मिच्छत- सोलसकसायाणमुकस्सिया वड्डी कस्स ? जो चउट्ठाणियजत्रमज्झरस उवरि अतो कोडा कोडि डिदि मंतो मुहुत्तसंकामेमाणो सो सव्यमहंतं दाहं गदो तदो कट्टिदं पद्धो तस्सावलियादीदस्स तस्स उकस्सिया वड्डी । ४ तस्सेव से काले उक्कस्सयमवट्टणं । ५ उक्कस्सिया हाणी कस्स ? जेण उकस्सट्ठिदिखंडयं घादिदं तस्स उक्कस्सिया हाणी । जं उकस्सट्ठिदिखंडयं तं थोवं । जं सव्वमहंतं दाहं गदो त्ति भणिदं तं विसेसाहियं । ६९दमयाबहुअस्स साहणं । एवं णत्रणोकसायाणं । णारि कसायाथमात्र लियूणमुकस्सट्ठि दिपडि च्छिदुणावलियादीदस्स तस्स उक्कस्सिया वड्डी से काले उकस्सयमत्राणं । ७सम्मत्त - सम्मामिच्छत्ताणमुक्कस्सिया वड्डी कस्स ? वेदगसम्मत्तपाओग्गजगडिदिसंतकम्मियो मिच्छत्तस्स उकस्सट्ठिदि बंधियूण द्विदिघादमकाऊण अतोमुहुत्ते सम्म पडिवण्णो तस्स विदियसमयसम्माइ डिस्स उक्कस्सिया वडी | -हाणी मिच्छत्तभंगो | उकस्सयम त्राणं कस्स ? पुव्वुप्पण्गादो सम्मत्तादो समयुत्तरमिच्छत्तदिसंतकम्पिओ सम्मत्तं पडिवण्णो तस्स विदियसमयसम्माइट्ठिस्स उकस्सयमत्राणं ।
तो जहणियाए । सम्मत्त - सम्मामिच्छत्तवजाणं जहण्णिया वड्डी कस्स ? अष्पष्पणो समयूणादो उकस्सट्ठि दिसंक्रमादो उकस्सडिदिसंकामेमाणयस्स तस्स जहण्णिया बडी | १० जहणियो हाणी कस्स १ तप्पा ओग्गसमयुचरजहण्णडिदिसंकमादो तप्पा ओग्गजगट्ठिदि संका मेमाणस्स तस्स जहण्णिया हाणी । एयदरत्थमवट्ठाणं । ११ सम्मत्तसम्मामिच्छताणं जहगिया बड्डी कस्स ९ पुव्युप्पणसमत्तादो दुसमयुत्तर मिच्छत्तसंतकम्मओ सम्मत्तं वडिवो तस्स विदियसमयसम्माइट्ठिस्स जहणिया बड्डी । हाणी कम्मभंगो | अणमुकरसभंगो ।
1
१२ अप्पा बहुअ' । मिच्छत्त-सोलसकसाय- इत्थि - पुरिसवेद-हस्स-रदीणं सव्वत्थोवा उक्कसिया हाणी | वड्डी अवद्वाणं च दो वि तुम्लाणि विसेसाहियाणि । सम्मत्त सम्मा
।
( १ ) पृ० ३८७ । (२) पृ० ३८८ । (३) पृ० ३८६ ३६१ । ( ६ ) पृ० ३६२ । (७) पृ० ३६३ । (८) पृ० ३६४ । ३ε६ | ( ११ ) पृ० ३६७ । ( १२ ) पृ० ४०० |
( ४ ) पृ० ३६० । (५) पृ० (६) पृ० ३६५ ( १० ) पृ०
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590