Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 574
________________ परिसिहाणि 1 जहण्णेण एयसमओ । उकस्सेण अंता मुहुत्त । कथं ताव इस्सरह -अरदि-सोगाणमेयसमयमंतरं ? 'हस्स-रदि-भुजगार संकामयंतरं जइ इच्छसि अरदि- सोगाणमेय समय बंधावेदव्वो । जइ अप्पयर संकामय' तर मिच्छसि हस्स-रदीओ एयसमय बंधावेयव्त्राओ । अत्तव्त्रसंकामतरं वचिरं कालादो हादि ? २जहण्गेण अंतोमुहुत्त । उक्कस्सेण उवड्डपोग्गलपरिय । गदीसु च साहेयव्वं । २एइ दिए सम्मत्त सम्मामिच्छत्ताणं णत्थि किंचि वि अंतरं । सोलसकसाय-भयदुगु छाणं भुजगोर- अप्पयरसंकामयतरं केवचिर ं कालादो होदि ? जहण्णेण एयसमओ । उक्कस्सेण पलिदोवमस्स असंखेजदिभागो । ४ अवट्ठिदसंक्रामयं तरं केवचिरं कालादो होदि ९ जहण एयसमओ । उकस्सेण अनंतकालमसंखेजा पोग्गलपरियट्टा । सेसाणं सत्कायाणं भुजगार अप्पयर संकामयंतरं केवचिर ं कालोदो होदि ? जहण्णेण एयसमओ । उक्कस्सेण अंतोमुहुत्त । ५.४७ ५णाणोजीवेहिभंगविचयो । अट्ठपदं कायव्वं । जा जेसु पयडी अत्थि तेसु पयदं । सव्वजीवा मिच्छत्तस्स सिया अप्पयरसंकामया च असंकामया च । ६सिया एदे च भुजगार संक. ओ च अवद्विदसंकामओ च अवत्तव्त्रसंकामगो च । एवं सत्तावीसभंगा । समत्तस्स सिया अध्ययरसंकामया च असंकामया च णियमा । सेससंकामया भजियव्त्रा । 1 सम्मामिच्छत्तस्सं अप्पयरसंकामया नियमा । सेससंकामया भजियव्त्रा । सेसाणं कम्माणं अवत्तव्त्रसंकामगाच असं कामगा च भजिदव्या । सेसा णियमा । णवरि पुरिसवेदस्सकामया भजियव्वा । ध्णाणाजीवेहि कालो दाणुमाणिय वेदव्वो । १० णाणाजीवेहि अंतरं । ११ मिच्छत्तस्स भुजगार - अवत्तव्वसंकामयाणमंतरं केवचिरं कालाद होदि ? जहण एयसमओ । उक्कस्सेग सत्त रादिदियाणि । अप्पयर संकामयाणमंतरं केवचिरं कोलादो होदि ? णत्थि अंतरं । १२ अवट्ठिद संकामयाणमंतरं केवचिरं कालादो होदि ९ जहण्गेण एयसमओ । उक्कस्सेण असंखेजा लोगा । सम्मत्तस्स भुजगार संकामयाणमंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । १३ उक्कस्सेण चवीसमोर ते सादिरेये । अप्पयरसंकामयाणं णत्थि अंतरं । अवत्तव्त्रसंकामयंतरं केवचिरं कलादो हो ? जहण एयसमओ । उकस्सेण सत्त रादिदियाणि । १४ सम्मामिच्छतस्स भुजगोर - अवत्तव्त्रसंकामयंतरं केाचिरं कालादो होदि ? जहण्ोण एयसमओ । 1 ( १ ) पृ० ३४३ । ( २ ) पृ० ३४४ । ( ३ ) पृ० ३४६ ( ४ ) पृ० ३५० | ( ५ ) पृ० ३५१ । (६) पृ० ३५२ । (७) पृ० ३५३ । (८) पृ० ३५४ । ( ६ ) पृ० ३५६ । (१०) पृ० ३६४ । ( ११ ) पृ० ३६५ | ( १२ ) पृ० ३६६ | ( १३ ) पृ० ३६७ । ( १४ ) पृ० ३६८ ।

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590