Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 575
________________ ५४८ जयधवलासहिदे कसायपाहुडे उक्कस्सेण सत्त रादिदियाणि। णवरि अवसव्यसंकामयाणमुक्कस्सेण चउवीसमहोरत्ते सादिरेये। अप्पयरसंकामयाणं णथि अंतरं। अणंताणुबंधीणं भुजगार-अप्पदरअवट्ठिदसंकामयंतरं णत्थि । अवत्तव्यसंकोमयाणमंतरं केवचिरं ? जहण्णेण एयसमओ । २उक्कस्सेण चवीसमहोरत्ते सादिरेगे । एवं सेसाणं कम्माणं । णवरि अवत्तव्यसंकामयाणमुक्कस्सेण वोसपुधत्तं । पुरिसवेदस्स अवविदसंकामयंतरं जहण्णेण एयसमओ । उक्स्से ण असंखेज्जा लोगा। ३अप्पाबहुअं । सम्वत्थोवा मिच्छत्तस्स अवद्विदसंकामया अवतन्त्रसकामया असंखेजगुणा । भुजगारसंकामया असंखेजगुणा। ४अप्पयरसंकोमया असंखेजगुणा । समत्त-सम्मामिच्छत्ताणं सव्वत्थोवा अवत्तव्यसंकामया। भुजगारसंकामया असंखेजगुणो । अप्पयरसंकामया असंखेजगुणा । सोलसकसाय-भय-दुगुछाणं सबथोवा अवत्तव्यसंकामया। अवहिदसंकामया अणंतगुणा। ५अप्पयरसंकामया असंखेजगुणा । भुजगारसंकामया संखेजगुणा । इथिवेद-हस्स-रदीणं सव्वत्थोवा अवत्तव्यसंकामया । भुजगारसंकामया अणंतगुणा । अप्पयरसंकामया संखेजगुणा । ६पुरिसवेदस्स सव्वत्थोवा अवत्तव्यसंकोमया । अवडिदसंकामया असंखेजगुणा । भुजगारसंकामया अणंतगुणा । अप्षयरसंकामया संखेजगुणा । णवंसयवेद-अरइ-सोगाणं सव्वत्थोवा अवत्तव्यसंकामया । अप्पयरसंकामया अणंतगुणा । भुजगारसंकामया संखेजगुणा। एतो पदणिक्खेवो। तत्थ इमाणि तिष्णि अणियोगद्दाराणि । परूवणी सामित्तमप्पाबहुगं च । ८परूवणा । सव्वासि पयडीणमुक्कस्सिया वड्डी हाणी अवट्ठाणं च अस्थि । एवं जहण्णयस्स वि णेदव्वं । णवरि सम्मत्त-सम्मामिच्छत्त-इत्थि-णqसयवेद-हस्स-रहअरइ-सोगोणमवट्ठाणं णत्थि। सामित्तं । मिच्छत्तस्स उक्कस्सिया वड्डी कस्स १ गुणिदकम्मंसियस्स मिच्छत्तक्खवयस्स सव्वसंकामयस्स । उक्कस्सिया हाणी कस्स १ गुणिदकम्मंसियस्स सम्मत्तमुप्पाएदूण गुणसंकमेण संकामिदूण १०पढमसमयविज्ज्ञोदसंकामयस्स । उक्कस्सयमवहाणं कस्स ? गुणिदकम्मंसिओ पुव्वुप्पण्णेण सम्मत्तेण मिच्छत्तादो सम्मत्त गदो, तं दुसमयसम्माइटिमादि कादण जाव ओवलियसम्माइडि ति एत्थ अण्णदरम्हि समये तप्पाओग्गउक्कस्सेण वढेि कादण से काले तत्तिय संकममाणयस्स तस्स उकस्सयमवट्ठाणं । ११सम्मत्तस्स उक्कस्सिया वड्डी कस्स ? उव्वेल्लमाणयस्स चरिमसमए । १२उक्कस्सिया हाणी कस्स ? (१) पृ० ३६६ । (२) पृ० ३७० । ( ३ ) पृ० ३७३ । (४) पृ० ३७४ । (५)पृ० ३७५ । (६) पृ० ३७६ । (७) पृ० ३७६ । (८) पृ० ३८० । (६) पृ० ३८१ । (१०) पृ० ३८२ । (११) पृ० ३८३ । (१२) पृ० ३८४ ।

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590