Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 579
________________ ५५२ जयधवलासहिदे कसायपाहुडे अरइ-सोगाणं । कोहसंजलणस्स सम्बत्थोवा उक्कस्सिया वड्डी। हाणी अवट्ठोणं च विसेसा. हियं । १एवं माण-मायासंजलण-पुरिसवेदाणं । लोहसंजलणस्स सव्वत्थोवमुक्कस्समवट्ठाणं। हाणी विसेसाहिया । वही विसेसाहिया । ___ ३एत्तो जहण्णयं । मिच्छत्तस्स सोलसकसाय-पुरिसवेद-भय-दुगुंछाणं जहणियो वड्डी हाणी अवट्ठाणं च तुल्लाणि। ४सम्मत्त-सम्मामिच्छत्ताणं सव्वत्थोवा जहणिया होणी। वड्डी असंखेज्जगुणो । इत्थि-णवुसयबेद-हस्स-रइ-अरइ-सोगाणं सव्वत्थोवा जहणिया हाणी । वड्डी विसेसाहिया। ___बड्डीए तिण्णि अणिओगद्दाराणि समुक्त्तिणा सामित्तमप्पाबहुअं च । समुकित्तणा । मिच्छत्तस्स अत्थि असंखेज्जभागवहि-हाणी असंखेज्जगुणवडिहाणी अवट्ठाणमवत्तव्वयं च । एवं बारसकसाय-भय दुगुछाणं । एवं सम्मामिच्छत्तस्स वि। णवरि अवट्ठाणं पत्थि । सम्मत्तस्स असंखेज्जभागहाणी असंखेजगुणवड्डि-हाणी अवत्तव्ययं च अस्थि । तिसंजलण-पुरिसवेदाणमत्थि चत्तारि वड्ढी चत्तारि हाणीओ अवट्ठाणमवत्तन्वय च । लोहसंजलणस्स अत्थि असंखेज्जभागवडढी हाणी अवट्ठाणमवत्तव्ययं च । १०इत्थिणव॒सयवेद-हस्स-रइ-अरइ-सोगाणमत्थि दो वड्ढी हाणीओ अवत्तब्धय च । सामित्ते अप्पाबहुए च विहासिदे वडढी समत्ता भवदि । ११एत्तो हाणाणि । पदेससंकमट्ठाणं परूवणा अप्पाबहुअं च। १२परूवणा जहा। मिच्छत्तस्स अभवसिद्धियपाओग्गेण जहण्णएण कम्मेण जहण्णय संकमट्ठाणं । १३अण्णं तम्हि चेव कम्मे असंखेजलोगमागुत्तरं संकमट्ठाणं होइ । १४एवं जहण्णए कम्मे असंखेजा लोगा संकमट्ठाणाणि । तदो पदेसुत्तरे दुपदेसुत्तरे वा एवमणंतभागुत्तरे वा जहण्णए संतकम्मे ताणि चे संकमट्ठाणाणि । १५असंखेजलोगभागे पक्खित्ते विदियसंकमट्ठाणपरिवाडी होइ । १६जो जहण्णगो पक्खेवो जहण्गए. कम्मसरीरे तदो जो च जहण्णगे कम्मे विदियसंकमट्ठाणविसेसो सो असंखेजगुणो। १७एत्थ वि असंखेजा लोगा संकमडाणाणि । एवं सव्वासु परिवाडीसु । ८णवरि सबसंकमे अणंताणि संक्रमट्ठाणाणि । १६एवं सनकम्माण। णवरि लोहसंजलणस्स सव्वसंकमो णस्थि । (१) पृ० ४२५ । (२) पृ० ४२७ । ( ३) पृ० ४२८ । (४) पृ० ४२६ (५) पृ० ४३० । (६) पृ० ४३१ । (७) पृ० ४३३ । (८) पृ० ४३५ । (६) पृ० ४३६ । (१०) पृ० ४३७ । (११) पृ० ४३८ । (१२) पृ० ४३८ । (१३ ) पृ० ४४० । (१४) पृ० ४४२। (१५) पृ० ४४३ । (१६) पृ० ४४४ । (१७) पृ० ४४६ । (१८) पृ० ४७५ । ( १६ ) पृ० ४७७ ।

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590