Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिद्वाणि
५५१
अहं कसायाणं भय-दुगु छाणं च जहण्गिया वड्डी हाणी अवट्ठाणं च कस्स ? एइ दियकम्मेण जहण संजमा संजमं संजमं च बहुसो गदो, तेणेत्र चत्तारि वारे कसायमुसामिदा । तदो ए दिए गदो पलिदोवमस्स असंखेज्जदिभागं कालमच्छिऊण वसामयसमय बद्धेषु गलिदेसु जाधे बंधेण णिज्जरा सरिसी भवदि ताधे एदेसिं कम्माणं जहणिया बड्डी च हाणी च अट्ठाणं च । श्चदुसंजलणाणं जहण्णिया बड्डी होणी अट्ठाणं च कस्स १ कसाए अणुवसामेऊण संजमा संजमं संजमं च बहुसो दिए गो । जाधे बंधेण णिज्जरा तुम्ला ताधे चदुसंजलणस्स जहणिया वड्डी अट्ठा च ।
रिसवेदस्स जहणिया वड्डी हाणी अवद्वाणं च कस्स ? जम्हि अद्वाणं तम्हि तप्पा ओग्गजहणण कम्मेण जहण्णिया वड्डी वा होणी वा अडाणं वा । हस्स-रदीगं जहणिया बड्डी कस्स ? एइ दियकम्मेण जहण्णएण संजमा संजमं संजमं च बहुसो लडूण चारि वारे कसा उवसामेऊण एइ दिए गदो, तदो पलिदोवमस्सा संखेज्जदिभागं कालमच्छिऊण सण्णी जादो । सव्वमहंतिमर दिसोगबंधगद्ध काढूण हस्स रईओ पद्धाओ, पढम समयहस्सरइयंधगस्त तप्पा ओग्गजहण्णओ बंधो च आगमो च तस्स आवलियहस्स-रइ-बंधयमाणयस्स जहणिया हाणी । ६ तस्सेव से काले जहणिया बढी । अरदिसो गाणमेवं चैव । णरि पुत्रं हस्स-रईओ बंधावेयव्त्राओ । प्तदो आवलिय- अरदिसोधस्स जहणिया हांणी । से काले जहण्णिया वड्डी । एवमित्थिवेद व सय वेदाणं । वरि जइ इथिवेदस्स इच्छसि पुत्रं णबुंसयवेद- पुरिसवेदे बंधावेण पच्छा इत्थवेदो वायव्त्र । तदो आवलियइत्थिवेदबंधमाणयस्स इत्थवेदस्स जहणिया हाणी । से काले जहणिया वडी । जदि णबुंसयवेदस्स इच्छसि पुन्नमित्थि - पुरिसवेदे बंधावेदूण पच्छा णवुंसयवेदो 'बंधावेयव्वो । तदो आवलियणवंसयवेदबंधमाणयस्स णवुंसयवेदस्स हणिया हाणी | से काले जहण्णिया वही ।
I
1
1
१० अप्पा बहुअं । उक्कस्सयं ताव | मिच्छत्तस्स सव्त्रत्थोवमुक्कस्सयमवणं । ११२ हाणी असंखेज्जगुणा । वढी असंखेज्जगुणा । एवं बारसकसाय-भय-दुगु छाणं । १२ सम्मतस्स सव्त्रत्थोवा उक्कस्सिया वड्डी । हाणी असंखेजगुणा । १३ सम्मामिच्छत्तस्स सव्वत्थोत्रा उकस्सिया हाणी | १४उक्कस्सिया वड्डी असंखेज्जगुणा । एवमित्थि - णवु सयवेद - हस्स-रह
( १ ) पृ० ४०८ । ( २ ) पृ० ४०६ । (३) पृ० ४१० । (४) पृ० ४११ । ( ५ ) पृ० ४१२ । ( ६ ) पृ० ४१४ । (७) पृ० ४१५ । (८) पृ० ४१६ । (६) पृ० ४१७ I (१०) पृ० ४१८ । ( ११ ) पृ० ४२० । ( १२ ) पृ० ४२२ । (१३) पृ० ४२३ । ( १४ ) पृ० ४२४ ।
Loading... Page Navigation 1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590