Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 572
________________ परिसिहाणि ५४५ मिच्छत्तस्स भुजगारसंकमो केत्रचिरं कालादो होदि ? एक्को वा दो वा समया एवं समयुत्तरो उक्कस्सेण जाव चरिमुवेलणकंडयुक्कीरणा ति। अथवा सम्मत्तमुप्पादेमाणयस्स वा तदो खवेमाणयस्स वा जो गुणसंकमकालो सो वि भुजगारसंकामयस्स काययो । अप्पदरसंकामगो केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । २एयसमयो वा। उक्कस्सेण छावद्विसागरोवमाणि सादिरेयाणि । ३अत्रत्तव्यसंकमो केवचिरं कालादो होदि जहण्णुक्कस्सेण एयसमओ । अणंताणुबंधीणं भुजगारसंकामगो केवचिरं कालादो होदि ? जहण्णेण एयसमओ। उकस्सेण पलिदोवमस्स असंखेजदिभागो। ४ अप्पदरसंकमो केवचिर कालादो होदि ? जहण्णेण एयसमओ। उक्कस्सेण वेछावट्ठिसागरोधमाणि सादिरेयाणि। अबढिदसकमो केवचिरं कालादो होदि १ जहण्णेण एयसमओ । ५उक्कस्सेण संजो समया । अवत्तवस कामगो केवचिरं कालादो होदि ? जहण्णुकस्सेण एयसमओ । बारसकसाय-पुरिसवेद-भय-दुगुछाणं भुजगार-अप्पदरसंकमो केवचिरं कालादो होदि ? जहण्णेणेय समओ। उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो । ६अवविदसंकमो केवचिरं कालादो होदि ? जहण्णेण एयसमओ। उक्कस्सेण संखेज्जा समया । अवत्तव्यसंकमो केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । इथिवेदस्स भुजगारसंकमो केवचिरं कालादो होदि ? जहण्णेण एयसमओ । उक्कस्सेण अंतोमुहुत्तं । अप्पयरसंकमं केवचिरं कालादो होदि ? जहण्णेण एगसमओ। उक्कस्सेण वेछावट्ठिसागरोवमाणि संखेजवस्सब्भहियाणि । ८अवत्तव्यसंकमो केवचिरं कालादोहोदि ? जहण्णुकस्सेण एयसमओ । णवुसयवेदस्स अप्पयरसंकमो केवचिरं कालादो होदि १ जहण्णेण एयसमओ । उकस्सेण वेछावहिसागरोवमाणि तिगि पलिदोवमाणि सादिरेयाणि । सेसाणि इथिवेदभंगो । हस्स-रह-अरइ-सोगाणं भुजगार-अप्पयरसंकमो केवचिरं कालादो होदि ? जहण्णेण एयसमओ । १०उक्कस्सेण अंतोमुहत्तं । अत्तबसंक्रमो केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । एवं चदुगदीसु ओघेण साधेदूण णेदव्यो। ११एईदिएसु सव्वेसि कम्माणमवत्तव्यसंकमो णत्थि । सम्मत्त-सम्मामिच्छत्ताणं भुजगारसंकामओ केवचिरं कालादो होदि ? जहण्णेण एयसमओ । १२उक्कस्सेण अंतोमुहुतं । अप्पदरसकामगो केवचिरं कालादो होदि १ जहण्णेण एयसमओ । उकस्सेण पलिदोवमस्स असंखेज्जदिमागो। सोलसकसाय-भय-दुगुछाणमोघअपच्चक्खाणावरणभंगो । १३सत्तणोकसायाणं ओघहस्स-रेदीर्ण भंगो। (१) पृ० ३१३ । (२) पृ० ३१४ । (३) पृ० ३१५ । (४) पृ० ३१६ । (५) पृ० ३१७ । (६) पृ० ३१८ । (७) पृ० ३१६ । (८) पृ० ३२० । (६) पृ. ३२१ । (१०) पृ० ३२२ । (११) पृ० ३२६ । (१२) पृ० ३२७ । (१३) पृ० ३२८।

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590