Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिद्वाणि
संकमो विज्ज्ञादसंक्रमों अधोपवत्तसंकमो गुणसंकमो सव्त्रसंकमो च । १ उबेल्लणसंकभे पदेसगं थोवं । २ विज्झादसंक मे पदेसग्गमसंखेजगुणं । अधापवत्तसंकमे पदेसग्गमसंखेजगुणं । गुणसंकमे पदेसग्गमसंखेज्जगुणं । सव्वसंकमे पदेसग्गमसंखेजगुणं ।
३तो सामित्तं । ४ मिच्छत्तस्स उकस्सय पदेससंकमो कस्स ? गुणिदकम्मंसिओ सत्तमादो पुढवीदो उच्चट्ठिदो । दो तिण्णि भवग्गहण | णि पंचिदियतिरिक्खपञ्जत एसु उबवण्णो । अंतोमुहुत्तेण मणुसेसु आगदो । सन्वलहु दंसणमोहणीयं खवेदुमाढत्तो । जाघे मिच्छत्तं सम्मामिच्छत्ते सव्त्रं संकुभमाणं संकुद्धं ताधे तस्स मिच्छत्तस्स उक्कस्सओ पदेससंकमो । सम्मत्तस्स उकस्सओ पदेससंकमो कस्स ? ६ गुणिदकम्मंसिएण सत्तमाए पुढत्री रइएण मिच्छत्तस्स उकस्सपदेससंतकम्ममंतो मुहुत्तेण होहिदि त्ति सम्मत्तमुप्पा इदं, सव्युकस्सियाए पूरणाए सम्मत्तं पूरिदं तदो उवसंतद्धाए पुण्णाए मिच्छत्तमुदीरयमाणस्स पढमसमयमिच्छाइट्ठिस्स तस्स उक्कस्सओ पदेससंकमो । सो वुण अधापवत्तसंक्रमो । सम्मामिच्छत्तस्स उक्कस्सओ पदेससंकमो कस्स ? जेण मिच्छत्तस्स उक्कस्सपदेसग्गं सम्मामिच्छत्ते पक्खित्तं तेणेव जाधे सम्मामिच्छत्तं सम्मत्ते संपक्खित्तं ताधे तस्स सम्मामिच्छत्तस्स उक्कस्सओ पदेससंकमो | अणतारणुबंधीणमुक्कस्सओ पदेससंकमो कस्स ? सो चेव सत्तमाए पुढवीए रइयो गुणिदकम्मंसिओ अंतोमुहुत्तेणेव तेसिं चेव उक्कस्सपदेस संतकम्मं हो हिदि त्ति उस्सजोगेण उकस्ससंकिलेसेण च णीदो, तदो तेण रहस्सकाले सेसे सम्मत्तमुप्पाइयं । पुगो सो चैत्र सबल हुमणं तारणुबंधीण विसंजोएदुमाढत्तो तस्स चरिमट्ठिदिखंडयं चरिमसमयसंछुहमाणयस्स तेसिमुकस्सओ पदेस संक्रमो । १० अट्ठण्हं कसायाणमुक्कस्सओ पदेससंकमो कस्स १ गुणिदकम्मंसिओ सव्वलहु मणुसगइमागदो, अट्ठवस्सिओ खखणाए अन्भुट्ठिदो, तदो अट्टहं कसायाणमपच्छिमट्ठिदिखंडयं चरिमसमय संछुहमाणयस्स तस्स अट्टहं कसायाणमुकस्सओ पदेस संक्रमो एवं छण्णोकसायाणं । ११ इत्थिवेदस्स उक्कस्सओ पदेस संक्रमो कस्स १ गुणिदकम्मंसिओ असंखेज वस्सा उएस इत्थिवेदं पूरेण तदो कमेण पूरिदकम्मंसिओ खवणाए अन्भुट्टिदो, तदो चरिमट्ठिदिखंडयं चरिमसमयसंकुहमाणयस्स तस्स इत्थवेदस्स उकस्सओ पदेससंकमो । १२ पुरिसवेदस्त उक्कस्सओ पदेससंकमो कस्स १ गुणिदकम् मंसिओ इत्थि - पुरिस-बुंसयवेदे पूरेण तदो सव्बलहु खत्रणाए अन्धुट्ठिदो पुरिसवेदस्स अपच्छिमडिदिखं 'डयं चरिमसमयसंहमाणयस्स तस्स पुरिसवेदस्स उकस्सओ पदेससंकमो | णवुंसयवेदस्स उस्सओ पदेससंकमो कस्स १ १ ३ गुणिदकम्मंसिओ ईसाणादो आगदो सम्बलहु
५३७
( १ ) पृ० १७२ । ( २ ) पृ० १७३ । (३) पृ० १७६ (४) पृ० १७७ । (५) पृ० १७८ । (६) पृ० १७६ ! ( ७ ) पृ० १८० । (८) पृ० १८१ । ( ६ ) पृ० १८२ १० ) पृ० १८३ । ११ ) पृ० १८४ । ( १२ ) पृ० १८५ । (१३) पृ० १८६ |
Loading... Page Navigation 1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590