Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिहाणि
પરૂ. संजलणस्स जहणिया वड्डी मिच्छत्तभंगो। जहणिया हाणी कस्स १ खवयस्स समयाहियावलियसकसायस्स । जहण्णयमवट्ठाण कस्स ? दुचरिमे अणुभागखंडए हदे चरिमे अणुभागखंडए वट्टमाणयस्स । इथिवेदस्स जहणिया वड्डी मिच्छत्तभंगो । जहणिया हाणी कस्स ? चरिमे अणुभागखंडए पढमसमयसंकामिदे तस्स जहणिया हाणी । तस्सेव विदियसमए जहण्णयमवट्ठाणं । १एवं णqसयवेद-छण्णोकसायाणं ।
२अप्पाबहुअं । सबथोवा मिच्छत्तस्स उक्कस्सिया हाणी । ३बड्डी अवट्ठाणं च विसेसाहियं । एवं सोलसकसाय-णवणोकसायाणं । सम्मत्त-सम्मामिच्छत्ताणमुक्कस्सिया हाणी अवट्ठाणं च सरिसं । जहण्णयं । मिच्छत्तस्स जहणिया वड्डी हाणी अवट्ठाणसंकमो च तुन्लो । एवमट्टकसायाणं । सम्मत्तस्स सव्वत्थोवा जहणियो हाणी । जहण्णयमवट्ठाणमणंतगुणं । ५सम्मामिच्छत्तस्स जहणिया हाणी अवट्ठाणसंकमो च तुल्लो । अणंताणुबंधीणं सम्बत्थोवा जहणिया वड्डी । जहण्णिया हाणी अवट्ठाणसंकमो च अणंतगुणो। चदुसंजलण-पुरिसवेदाणं सव्वत्थोवा जहणिया हाणो। जहण्णयमवट्ठाणं अणंतगुणं । ६जहणिया वड्डी अणंतगुणा । अट्ठणोकसायाणं जहणिया हाणी अवठ्ठाणसंकमो च तुल्लो थोत्रो । जहणिया वड्डी अणतगुणा । ___वड्डीए तिण्णि अणिओगद्दाराणि-समुक्त्तिणा सामित्तमप्पोबहुअंच । समुक्कितणा । मिच्छत्तस्स अस्थि छबिहा वड्डी छबिहा हाणी अवट्ठाण च । सम्मत्त-सम्मामिच्छत्ताणमथि अणतगुणहाणी अबहोणमवत्तव्ययं च । ६अणताणुबंधीणमत्थि छबिहा वड्डी. छबिहा हाणी अवट्ठाणमवत्तव्ययं च । एवं सेसोण कम्माण।
१०सामित्तं । मिच्छत्तस्स छविहा वड्डी पंचविहाँ हाणी कस्स १ मिच्छाइहिस्स अण्णयरस्स । अणतगुणहाणी अवद्विदसंकमो कस्स १ ११अण्णयरस्स । सम्मत्त-सम्मामिच्छताणमणतगुणहाणिसंकमो कस्स १ दंसणमोहणीय खर्वतस्स । अवट्ठाणसंकमो कस्स ? अण्गदरस्स। अबत्तव्यसंकमो कस्स ? विदियसमयउवसमसम्माइद्विस्स । १२सेसाणं कम्माणं मिच्छत्तभंगो । णवरि अणंताणुबंधीणमवत्तव्यं विसंजोएदूण पुणो मिच्छत्तं गंतूण आवलियादीदस्स । सेसाण कम्माणमवत्तनमुवसामेदूण परिवदमाणस्स ।
१३अप्पाबहुअं । सम्बत्थोवा मिच्छत्तस्स अणंतभागहाणिसंकामया । १४असंखेजभागहाणिसंकामया असंखेजगुणा । संखेजभागहाणिसंकामया संखेजगुणा। संखेजगुण
(१) पृ० १३७ । (२) पृ० १३८ । (३) पृ० १३८ । (४) पृ० १४० । (५) पृ० १४१ । (६) पृ० १४२ । (७) पृ० १४३ । (८) पृ० १४५ । (६) पृ० १४६ । (१०) पृ० १४७ । (११) पृ० १४८ । (१२) पृ० १४६ । (१३) पृ० १५० । (१४) पृ० १५१ ।
Loading... Page Navigation 1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590