Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिहाि
५३६
1
कसायाणं जहण्णओ पदेस संकभो । १ एवमरइ-सोगाणं। हस्स- रइ-भय-दुगु छाणं पि एवं चेत्र । णवरि अपुव्त्रकरणस्साब लियपविट्ठस्स । २कोहसंजलणस्स जहण्णओ पदेससंकमो कस्स ? उवसामयस्स चरिमसमयपबद्धो जाधे उवसामिजमाणो उवसंतो ताधे तस्स कोहसंजणस्स जहण्णओ पदेससंकमो । एवं माणमाया संजलण - पुरिसंवेदाणं | ३ लोह -- संजणस्स जहण्णओ पदेससंकमो कस्स ? एइ दियकम्मेण जहपणएण तसेसु आगदो, संजमासंजमं संजमं च बहुसो लडूण कसाएस किं पि गोउवसामेदि । दीहं संजमद्धम गुपा लिदूण खत्रणाए अब्भुट्ठिदो तस्स अपुव्वकरणस्स आवलियपविट्ठस्स लोहसंजलणस्स जहओ पदेससंकमो । ४ सयवेदस्स जहण्णओ पदेससंकमो कस्स ? एइ दियकम्मेण जहण्णएण तसे आगदो, तिपलिदोवमिएस उववण्णो, तिपलिदोवमे अंतोमुहुत्ते सेसे सम्म तमुप्पाइद तो पाए सम्मत्तेण अपडिवदिदेण सागरोवमछावट्ठिमणुपालिदेण संजमासंजमं संजमं च बहुसो लद्धो, चत्तारि वारे कसाए उवसामिदा । तदो सम्मामिच्छत्तं गंतूण पुणो अंतोमुहुत्ते सम्मत्तं घेत्तण सागरो मछावट्टिमणुपालिण मणुसभवग्गणे सव्चचिरं संजम - म पालिदूण खत्रणा उबद्विदो तस्स अधापवत्तकरणस्स चरिमसमए णवुः सयवेदस्स जहणओ पदेससंक्रमो । ५एवं चेव इत्थिवेदस्स वि । णवरि तिपलिदोव मिस न अच्छिदाउगो ।
I
६यजीवेण कालो | सव्वेसिं कम्माणं जहष्णुकस्सपदेस संकमो के चिरं कालादो हो ? जहण्णुकस्से एयसमओ ।
अंतरं । सव्वेसि कम्माणमुकस्सपदेससंकामयस्स णत्थि अंतरं । ध्अधवा सम्मत्ताबंधी उक्करसंकामयस्स अंतरं केवचिरं ? जहण्ोण असंखेजा लोगा | १० उक्कस्सेण उपोग्गल परियहं । ११ एतो जहण्णयं । कोहसंजलण- माणसंजलण-माया संजलण-पुरिसवेदाणं जहण्णपदेससं कामयंतरं केवचिरं कालादो होदि १ १२जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उवडपोग्गल परियङ्कं । सेसाणं कम्माणं जाणिऊण दव्वं ।
१३ सण्णियासो | मिच्छत्तस्स उकस्सपदेससंकामओ सम्मत्ताणताणुबंधीणमसंकामओ । सम्मामिच्छत्तस्स नियमा अणुक्कस्तं पदेस संक्रामेदि । उक्कस्सादो अणुकस्समसंखेञ्जगुणहीणं । १४ सेसा कम्माणं संक्रामओ णियमा अणुकस्सं संक्रामेदि । उक्कस्सा दो अणुकरसं नियमा असंखेजगुणहीणं । वरि लोभसंजलणं विसेसहीणं संकामेदि । सेसाणं कम्माणं साहेयव्वं । १५ सव्वेसि कम्माण जहण्णसण्णियासों वि साहेयव्वो ।
(१) पृ० २०४ । (२) पृ० २०५ । (३) पृ० २०६ । ( ४ ) पृ० २०७ । (५) पृ० २०८ । (६) पृ० २११ । ( ७ ) पृ० २१२ । (८) पृ० २२३ । ( ६ ) पृ० २२४ । ( १० ) पृ० २२५ । ( ११ ) पृ० २३० । ( १२ ) पृ० २३१ | ( १३ ) पृ० २३७ । (१४) पृ० २३८ । (१५) पृ० २४३ ।
Loading... Page Navigation 1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590