Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 563
________________ ५३६ जयधवलासहिदे कसायपाहुडे हाणिसंकामया संखेजगुणा । १असंखेजगुणहाणिसंकामया असंखेजगुणा । अर्णतभागवद्विसंकामया असंखेजगुणा । असंखेजभोगवडिसेकामया असंखेजगुणा । २संखेजभागवतिसंकामया संखेजगुणा । संखेजगुणवहिसंकामया संखेजगुणा । असंखेज्जगुणवंहिसंकामया असंखेज्जगणा । अणंतगुणहाणिसंकामया असंखेजगुणा । ३अणतगुणवड्डिसंकामया असंखेजगुणा । अवट्ठिदसंकामयो संखेजगुणा । सम्मत्तसम्मामिच्छात्ताण सम्बत्थोवा अणतगुणहाणिसंकामया । अवत्तव्यसंकामया असंखेजगुणा । अवढिदसंकामया असंखेजगुणों । ४सेसोण कम्माण सव्वत्थोवा अवत्तव्यसंकामया । अणतभागहाणिसंकामया अणतगुणा । सेसाण संकामया मिच्छत्तभंगो। . ___एत्तो हाणोणि कायव्याणि । जहा संतकम्मट्ठोणाणि तहा संकमट्टोणाणि । तहा वि परूवणा कोयना । ६उक्कस्सए अणुभागबंधट्ठोणे एगं संतकम्मं तमेगं संकमट्ठाण । दुचरिमे अणुभोगबंधट्ठाणे एवमेव । एवं ताव जाव पच्छाणुपुबीए पढममणतगुणहीणबंधट्ठाणमपत्तो त्ति । पुव्वाणुपुवीए गणिजमाणे जं चरिममणंतगुणं बंधट्ठाणं तस्स हेट्ठा अणतरमणतगुणहीणमेदम्मि अंतरे असंखेजलोगमेत्ताणि घादट्ठाणाणि । प्ताणि संतकम्महाणाणि ताणि चेव संकमट्ठाणाणि । तदो पुणो बंधहाणाणि संकमट्ठाणाणि च ताव तुल्लागि जाव पच्छाणुपुबीए विदियमणतगुणहीणबंधाणं। विदियअणतगुणहीणबंधट्ठाणस्सुवरिल्ले अंतरे असंखेजलोगमेत्ताणि घादट्ठाणाणि । एवमणतगुणहीणबंधट्ठाणस्सुवरि अंतरे असंखेचलोगमेत्ताणि घादवाणाणि ॥१०एवमणंतगुगहीणबंधट्ठाणस्स उवरिल्ले अंतरे असंखेजलोगमेत्ताणि घादट्ठाणाणि भवंति णत्थि अण्णम्मि । एवं जाणि बंधट्ठोणाणि ताणि णियमा संकमट्ठाणाणि । जाणि संकमट्ठाणाणि ताणि बंधट्ठाणाणि वा ण वा ।११तदो बंधट्ठाणाणि थोवाणि। संतकम्मट्ठाणाणि असंखज्जगणाणि। जाणि च संतकम्मट्ठाणाणि ताणि संकमट्ठाणाणि । अप्पाबहुअं जहा सम्माइट्ठिगे बंधे तहा। पदेससंकमो अत्थाहियारो १२पदेससंकमो । तं जहा । मूलपदेससंकमो णत्थि । उत्तरपयडिपदेससंकमो। अट्ठपदं । १३ पदेसग्गमण्णपयडि णिजदे जत्तो पयडीदो तं पदेसग्गं णिजदि तिस्से पयडीए सो पदेससंकमो । जहा मिच्छत्तस्स पदेसग्गं सम्मत्ते संछुहदि तं पदेसग्गं मिच्छत्तस्स पदेससंकमो । एवं सम्वत्थ । १४एदेण अट्ठपदेण तत्थ पंचविहो संकमो । तं जहा । उव्वेल्लण (१) पृ० १५२ । (२) पृ० १५३ । ( ३) पृ० १५४ । (४) पृ० १५५ । (५) पृ० १५६ । (६) पृ० १५७ । (७) पृ० १५८ । (८) पृ० १५६ । (६) पृ० १६० । (१०) पृ० १६१ । (११) पृ० १६२ । ( १२ ) पृ० १६८ । (१३) पृ० १६६ । (१४) पृ०१७० ।

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590