________________
परिसिहाणि
પરૂ. संजलणस्स जहणिया वड्डी मिच्छत्तभंगो। जहणिया हाणी कस्स १ खवयस्स समयाहियावलियसकसायस्स । जहण्णयमवट्ठाण कस्स ? दुचरिमे अणुभागखंडए हदे चरिमे अणुभागखंडए वट्टमाणयस्स । इथिवेदस्स जहणिया वड्डी मिच्छत्तभंगो । जहणिया हाणी कस्स ? चरिमे अणुभागखंडए पढमसमयसंकामिदे तस्स जहणिया हाणी । तस्सेव विदियसमए जहण्णयमवट्ठाणं । १एवं णqसयवेद-छण्णोकसायाणं ।
२अप्पाबहुअं । सबथोवा मिच्छत्तस्स उक्कस्सिया हाणी । ३बड्डी अवट्ठाणं च विसेसाहियं । एवं सोलसकसाय-णवणोकसायाणं । सम्मत्त-सम्मामिच्छत्ताणमुक्कस्सिया हाणी अवट्ठाणं च सरिसं । जहण्णयं । मिच्छत्तस्स जहणिया वड्डी हाणी अवट्ठाणसंकमो च तुन्लो । एवमट्टकसायाणं । सम्मत्तस्स सव्वत्थोवा जहणियो हाणी । जहण्णयमवट्ठाणमणंतगुणं । ५सम्मामिच्छत्तस्स जहणिया हाणी अवट्ठाणसंकमो च तुल्लो । अणंताणुबंधीणं सम्बत्थोवा जहणिया वड्डी । जहण्णिया हाणी अवट्ठाणसंकमो च अणंतगुणो। चदुसंजलण-पुरिसवेदाणं सव्वत्थोवा जहणिया हाणो। जहण्णयमवट्ठाणं अणंतगुणं । ६जहणिया वड्डी अणंतगुणा । अट्ठणोकसायाणं जहणिया हाणी अवठ्ठाणसंकमो च तुल्लो थोत्रो । जहणिया वड्डी अणतगुणा । ___वड्डीए तिण्णि अणिओगद्दाराणि-समुक्त्तिणा सामित्तमप्पोबहुअंच । समुक्कितणा । मिच्छत्तस्स अस्थि छबिहा वड्डी छबिहा हाणी अवट्ठाण च । सम्मत्त-सम्मामिच्छत्ताणमथि अणतगुणहाणी अबहोणमवत्तव्ययं च । ६अणताणुबंधीणमत्थि छबिहा वड्डी. छबिहा हाणी अवट्ठाणमवत्तव्ययं च । एवं सेसोण कम्माण।
१०सामित्तं । मिच्छत्तस्स छविहा वड्डी पंचविहाँ हाणी कस्स १ मिच्छाइहिस्स अण्णयरस्स । अणतगुणहाणी अवद्विदसंकमो कस्स १ ११अण्णयरस्स । सम्मत्त-सम्मामिच्छताणमणतगुणहाणिसंकमो कस्स १ दंसणमोहणीय खर्वतस्स । अवट्ठाणसंकमो कस्स ? अण्गदरस्स। अबत्तव्यसंकमो कस्स ? विदियसमयउवसमसम्माइद्विस्स । १२सेसाणं कम्माणं मिच्छत्तभंगो । णवरि अणंताणुबंधीणमवत्तव्यं विसंजोएदूण पुणो मिच्छत्तं गंतूण आवलियादीदस्स । सेसाण कम्माणमवत्तनमुवसामेदूण परिवदमाणस्स ।
१३अप्पाबहुअं । सम्बत्थोवा मिच्छत्तस्स अणंतभागहाणिसंकामया । १४असंखेजभागहाणिसंकामया असंखेजगुणा । संखेजभागहाणिसंकामया संखेजगुणा। संखेजगुण
(१) पृ० १३७ । (२) पृ० १३८ । (३) पृ० १३८ । (४) पृ० १४० । (५) पृ० १४१ । (६) पृ० १४२ । (७) पृ० १४३ । (८) पृ० १४५ । (६) पृ० १४६ । (१०) पृ० १४७ । (११) पृ० १४८ । (१२) पृ० १४६ । (१३) पृ० १५० । (१४) पृ० १५१ ।