Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 560
________________ परिसिट्ठाणि ५३३ सेसाण कम्माण मिच्छत्तभंगो। १णवरि अवत्तव्यसंकामयंतरं केवचिर कालादो होइ ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उवड्पोग्गलपरियट्ट। २अणताणुबंधीणमवट्ठिदसंकामयंतरं केवचिरं कालादो होइ ? जहण्णेण एयसमओ । उक्स्सेण वेछावहिसागरोवमाणि सादिरेयाणि । ___णाणाजीवेहि भंगविचओ। मिच्छत्तस्स सव्वे जीवा भुजगारसंकामया च अप्पयरसंकामया च अवट्ठिदसंकामया च । ३सम्मत्त-सम्मामिच्छत्ताणं णव भंगा । सेसाणं कम्माणं सव्वजीवा भुजगार-अप्पयर-अवट्ठिदसंकामया । सिया एदे च अवत्तव्यसंकामओ च, सिया एदे च अवत्तव्यसंकामया च । ___ ४णाणाजीवेहि कालो । मिच्छत्तस्स सव्वे संकामया सव्वद्धा । सम्मत्त-सम्मामिच्छत्ताणमप्पयरसंकामया केवचिरं कालादो होति ? जहण्णेण एयसमओ। उकस्सेण संखेजा समया । ५णवरि सम्मत्तस्स उकस्सेण अंतोमुहुत्तं । अवद्विदसंकामया सम्बद्धा । अवत्तव्यसंकामया केवचिरं कालादा होति ? जहण्णेण एयसमओ। उकस्सेण आवलियाए असंखेजदिभागो । अणताणुबंधीणं भुजगार-अप्पयर-अवट्ठिदसंकामया सव्वद्धा । ६अवत्तव्य संकामया केवचिरं कालादा होंति ? जहण्णेण एयसमओ। उकस्सेण आवलियाए असंखेजदिभागो । एवं सेसाणं कम्माणं । णवरि अवत्तव्यसंकामयाणमुक्कस्सेण संखेजा समया। एतो अंतरं । ७मिच्छत्तस्स. णाणाजीवेहि भुजगार-अप्पयर-अवविदसंकामयाणं णस्थि अंतरं । सम्मत्त-सम्मामिच्छताणमप्पयरसंकामयंतरं केवचिरं कालादो होइ ? जहण्णेण एयसमओ, उक्कस्सेण छम्मासा । अवविदसंकामयाणं गस्थि अंतरं । अवत्तव्यसंकामयंतरं जहण्णेण एयसमओ, उक्कस्सेण चउवीसमहारत्ते सादिरेगे । ८अणंताणुबंधीणं भुजगारअप्पयर-अवद्विदसंकामयाणं णत्थि अंतरं। अवत्तव्यसंकामयंतरं जहण्णेण एयसमओ । उक्कस्सेण चउवीसमहारत्ते सादिरेये । एवं सेसाणं कम्माणं । णबरि अवत्तव्यसंकामयाणमंतरमुक्कस्सेण संखेजाणि वस्साणि ।। ___६अप्पाबहुअ। सव्वत्थोवा मिच्छत्तस्स अप्पयरसंकामया । भुजगारसंकामया असंखेजगुणा । अद्विदसंकामया संखेजगुणा । सम्मत्त-सम्मामिच्छत्ताणं सव्वत्थोवा अप्पयरसंकामया । अवत्तव्यसंकामया असंखेजगुणा ।१०अवडिदसंकोमया असंखेजगुणा । सेसाणं कम्माणं सव्वत्थावा अप्रत्तव्यसंकामया । अप्पयरसंकामया अणतगुणा । भुजगारसंकामया असंखेजगुणा । अवट्ठिदसंकामया संखेजगुणा । (१) पृ० १११ । (२) पृ० ११२। (३) पृ० ११३। (४) पृ० ११४ । (५) पृ० ११५ । ( ६ ) पृ० ११६ । (७) पृ० ११७ । (८) पृ० ११८ । (६ ) पृ० ११६ (१०) पृ० १२० ।

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590