Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 559
________________ ५३२ जयधवलासहिदे कसायपाहुडे संकामगो को होइ ? मिच्छाइट्ठी अण्णदरो । अप्पदर - अवट्टिदसंकामओ को होइ ? १ अण्णदरो | अवत्तव्वसंकामओ णत्थि । एवं सेसाणं कम्माणं सम्मत्त सम्मामिच्छत्तवज्जाणं । वरि अवतव्यगो च अस्थि । २सम्मत सम्मामिच्छत्ताणं भुजगार संकामओ णत्थि । अप्पदर - अवत्तव्य संकामगो को होइ ? सम्माइट्ठी अण्णदरो । अवट्टिद संकामओ को हो ? ३अणद । 1 तो एयजीवेण कालो | मिच्छत्तस्स भुजगार संकामओ केवचिरं कालादो होदि ? जहण समओ । ४उक्कस्सेण अंतोमुहुत्तं । अप्पयरसंकामओ केवचिरं कालादो हो ? जहण्णुक्कस्से एयसमओ । अवट्ठिदसंकामओ केवचिरं कालादो होइ ? जहोण एयसमओ । उक्कस्सेण तेवट्टिसागरोवमसदं सादिरेयं । सम्मत्तस्स अप्पयरसंकामओ केवचिरं कालादो होदि १ ६ जहण्णेण एयसमओ । उक्कस्सेण अंतोमुहुत्त । अडिदकामओ केवचिरं कालादो होइ ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण वेछावट्टिसागरोवमाणि सादिरेयाणि । ७ अवतन्त्रसंकामओ केवचिरं कालादों होइ ? जहण्णुक्कस्सेण एयसमओ । सम्मामिच्छत्तस्स अप्पयर- अवत्तव्वसंकामओ केवचिरं कालादो होइ ? जणु से समयं । अवट्ठिदसंकामओ केविचरं कालादो होइ ? जहण्ण अंत । उक्कस्से वे छावट्टिसागरोवमाणि सादिरेयाणि । सेसाणं कम्माणं भुजगारं जहणेण एयसमओ । उक्कस्सेण अंतोमुहुत्त । अप्पयरसंकामओ केविचिरं कालादों होइ ? जहण्गुक्कस्सेण एयसमओ । ध्वरि पुरिसवेदस्स उकस्सेण दोआवलियाओ माओ । चदुहं संजलणाणमुक्कस्सेण अंतोमुहुत्तं । अट्ठिदं जहण्गेण एयसमओ । उक्कस्त्रेण तेवट्टिसागरोत्रमसदं सादिरेयं । अत्तव्यं जहगुक्कस्सेण एयसमओ । I १० एत्तो एयजीवेण अंतरं । मिच्छत्तस्स भुजगोरसंकामयं तरं केवचिरं कालादो होइ ? जहण्णेण एयसमओ । उक्कस्सेण तेत्रट्टिसागरोवमसदं सादिरेयं । ११ अप्पयरसंकामयंतरं केवचिरं कालादो होइ १ जहण्ोण अतोमुहुत्तं । उक्कस्सेण तेवट्टिसागरोवमसदं सादिरेयं । अत्रदिसंकामयतरं केवचिर कालादो होइ ? जहणेण एयसमओ । उक्कस्से अतोमुहुत्तं । १२ सम्मत्त सम्मामिच्छत्ताणमप्पयरसंकामयं तर केवचिर ं कालादोहो ? जहण्णुक्कस्से अतोमुहुतं । अव हृदसंकामय' तर केवचिर कालादो होह ? जो एसओ । उक्कस्सेण उवडपोग्गलं परियदृ । १३ अवत्तव्त्रसंकामय' तर केवचिरं दो हो ? जो पलिदोवमस्स असंखेजदिभ.गो । उकस्सेण उवडपोग्गलपरियडू । 1 G (१) पृ० ६८ । ( २ ) पृ० ६६ । ( ३ ) पृ० १०० । ( ४ ) पृ० १०१ । ( ५ ) पृ० १०२ । ( ६ ) पृ० १०३ । (७) पृ० १०४ । (८) पृ० १०५ । ( ६ ) पृ० १०६ । ( १० ) पृ० १०७ । ( ११ ) पृ० १०८ । ( १२ ) पृ० १०६ । (१३ ) पृ० ११० । L

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590