________________
५३२
जयधवलासहिदे कसायपाहुडे
संकामगो को होइ ? मिच्छाइट्ठी अण्णदरो । अप्पदर - अवट्टिदसंकामओ को होइ ? १ अण्णदरो | अवत्तव्वसंकामओ णत्थि । एवं सेसाणं कम्माणं सम्मत्त सम्मामिच्छत्तवज्जाणं । वरि अवतव्यगो च अस्थि । २सम्मत सम्मामिच्छत्ताणं भुजगार संकामओ णत्थि । अप्पदर - अवत्तव्य संकामगो को होइ ? सम्माइट्ठी अण्णदरो । अवट्टिद संकामओ को हो ? ३अणद ।
1
तो एयजीवेण कालो | मिच्छत्तस्स भुजगार संकामओ केवचिरं कालादो होदि ? जहण समओ । ४उक्कस्सेण अंतोमुहुत्तं । अप्पयरसंकामओ केवचिरं कालादो हो ? जहण्णुक्कस्से एयसमओ । अवट्ठिदसंकामओ केवचिरं कालादो होइ ? जहोण एयसमओ । उक्कस्सेण तेवट्टिसागरोवमसदं सादिरेयं । सम्मत्तस्स अप्पयरसंकामओ केवचिरं कालादो होदि १ ६ जहण्णेण एयसमओ । उक्कस्सेण अंतोमुहुत्त । अडिदकामओ केवचिरं कालादो होइ ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण वेछावट्टिसागरोवमाणि सादिरेयाणि । ७ अवतन्त्रसंकामओ केवचिरं कालादों होइ ? जहण्णुक्कस्सेण एयसमओ । सम्मामिच्छत्तस्स अप्पयर- अवत्तव्वसंकामओ केवचिरं कालादो होइ ? जणु से समयं । अवट्ठिदसंकामओ केविचरं कालादो होइ ? जहण्ण अंत । उक्कस्से वे छावट्टिसागरोवमाणि सादिरेयाणि । सेसाणं कम्माणं भुजगारं जहणेण एयसमओ । उक्कस्सेण अंतोमुहुत्त । अप्पयरसंकामओ केविचिरं कालादों होइ ? जहण्गुक्कस्सेण एयसमओ । ध्वरि पुरिसवेदस्स उकस्सेण दोआवलियाओ माओ । चदुहं संजलणाणमुक्कस्सेण अंतोमुहुत्तं । अट्ठिदं जहण्गेण एयसमओ । उक्कस्त्रेण तेवट्टिसागरोत्रमसदं सादिरेयं । अत्तव्यं जहगुक्कस्सेण एयसमओ ।
I
१० एत्तो एयजीवेण अंतरं । मिच्छत्तस्स भुजगोरसंकामयं तरं केवचिरं कालादो होइ ? जहण्णेण एयसमओ । उक्कस्सेण तेत्रट्टिसागरोवमसदं सादिरेयं । ११ अप्पयरसंकामयंतरं केवचिरं कालादो होइ १ जहण्ोण अतोमुहुत्तं । उक्कस्सेण तेवट्टिसागरोवमसदं सादिरेयं । अत्रदिसंकामयतरं केवचिर कालादो होइ ? जहणेण एयसमओ । उक्कस्से अतोमुहुत्तं । १२ सम्मत्त सम्मामिच्छत्ताणमप्पयरसंकामयं तर केवचिर ं कालादोहो ? जहण्णुक्कस्से अतोमुहुतं । अव हृदसंकामय' तर केवचिर कालादो होह ? जो एसओ । उक्कस्सेण उवडपोग्गलं परियदृ । १३ अवत्तव्त्रसंकामय' तर केवचिरं दो हो ? जो पलिदोवमस्स असंखेजदिभ.गो । उकस्सेण उवडपोग्गलपरियडू ।
1
G
(१) पृ० ६८ । ( २ ) पृ० ६६ । ( ३ ) पृ० १०० । ( ४ ) पृ० १०१ । ( ५ ) पृ० १०२ । ( ६ ) पृ० १०३ । (७) पृ० १०४ । (८) पृ० १०५ । ( ६ ) पृ० १०६ । ( १० ) पृ० १०७ । ( ११ ) पृ० १०८ । ( १२ ) पृ० १०६ । (१३ ) पृ० ११० ।
L