Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 555
________________ ५२८ जयधवलासहिदे कसायपाहुडे ण्णाणुभागसंकामयस्स तिण्णि भंगा। तत्थ जो सो सादिओ सपज्जवसिदो सो जहण्णेण अंतोमुहुत्तं । उकस्सेण उबड्डपोग्गलपरियट्ट। चदुसंजलण-पुरिसवेदाणं जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । अजहण्णाणुभागसंकामओ अणंताणुबंधीणं भंगो । इत्थि-णवुसयवेद-छण्णोकसायाणं जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? २जहण्णुकस्सेण अंतोमुहुतं । अजहण्णाणुभागसंकामयस्स तिण्णि भंगा । तत्थ जो सो सादिओ सपअबसिदो सो जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उवहपोग्गलपरियट्ट। ___ ३एत्तो एयजीवेण अंतरं । ४मिच्छत्तस्स उकस्साणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुतं । उकस्सेण असंखेजा पोग्गलपरियट्टा । अणुक्कस्सोणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णुक्कस्सेण अंतोमुहुत्तं । एवं सोलसकसाय-णवणोकसाय.णं । णवरि बारसकसाय-णवणोकसायाणमणुक्कस्साणुभागसंकामयंतरं जहण्णेण एयसमओ। अणंताणुबंधीणमणुकस्साणुभागसंकामयंतर जहण्णेण अंतोमुहुत्तं । ६उकस्सेण वेछावहिसागरोवमाणि सादिरेयाणि । सम्मत्त-सम्मामिच्छत्ताणमुक्कस्साणुभागसंकामयंतरं केबचिरं कालादो होदि ? जहण्णणेयसमओ। ७उक्कस्सेण उवठ्ठपोग्गलपरियट्ट । अणुक्कस्साणुभागसंकामयंतरं केवचिरं कालादो होदि ? णत्थि अंतर । एतो जहाणयंतरं । मिच्छत्तस्स जहणाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण असंखेजा लोगा। अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुत्त । ६एवमट्टकसायाणं । णवरि अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । सम्मतसम्मामिच्छत्ताणं जहणणाणुभागसंकामयंतरं केवचिरं कालादो होदि ? पत्थि अंतरं । अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ। उकस्सेण उबड्डपोग्गलपरियट्ट । १०अणंताणुबंधीणं जहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण उघडपोग्गलपरियट्ट। अजहण्णाणुभागसंकामयंतर केवचिरं कालादोहोदि ११जहण्णेण अंतोमुहुत्त । उक्कस्सेण वेछावद्विसोगरोवमाणि सादिरेयाणि । सेसाणं कम्माणं जहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? पत्थि अंतर अजहष्णाणु भागसंकामयंतर केवचिर कालादो होदि ? जहण्णेण एयसमओ । १२उक्कस्सेण अंतोमुहुत्त । (१) पृ० ४६ । (२)पृ० ४७ । (३) पृ० ४८ । (४) पृ० ४६ । (५) पृ० ५० । (६) पृ० ५१ । (७) पृ० ५२ । (८) पृ० ५३ (६) पृ० ५४ । (१०) पृ० ५५ । (११) पृ० ५६ । (१२) पृ० ५७।

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590