________________
५२८
जयधवलासहिदे कसायपाहुडे ण्णाणुभागसंकामयस्स तिण्णि भंगा। तत्थ जो सो सादिओ सपज्जवसिदो सो जहण्णेण अंतोमुहुत्तं । उकस्सेण उबड्डपोग्गलपरियट्ट। चदुसंजलण-पुरिसवेदाणं जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । अजहण्णाणुभागसंकामओ अणंताणुबंधीणं भंगो । इत्थि-णवुसयवेद-छण्णोकसायाणं जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? २जहण्णुकस्सेण अंतोमुहुतं । अजहण्णाणुभागसंकामयस्स तिण्णि भंगा । तत्थ जो सो सादिओ सपअबसिदो सो जहण्णेण अंतोमुहुत्तं । उक्कस्सेण उवहपोग्गलपरियट्ट।
___ ३एत्तो एयजीवेण अंतरं । ४मिच्छत्तस्स उकस्साणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुतं । उकस्सेण असंखेजा पोग्गलपरियट्टा । अणुक्कस्सोणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णुक्कस्सेण अंतोमुहुत्तं । एवं सोलसकसाय-णवणोकसाय.णं । णवरि बारसकसाय-णवणोकसायाणमणुक्कस्साणुभागसंकामयंतरं जहण्णेण एयसमओ। अणंताणुबंधीणमणुकस्साणुभागसंकामयंतर जहण्णेण अंतोमुहुत्तं । ६उकस्सेण वेछावहिसागरोवमाणि सादिरेयाणि । सम्मत्त-सम्मामिच्छत्ताणमुक्कस्साणुभागसंकामयंतरं केबचिरं कालादो होदि ? जहण्णणेयसमओ। ७उक्कस्सेण उवठ्ठपोग्गलपरियट्ट । अणुक्कस्साणुभागसंकामयंतरं केवचिरं कालादो होदि ? णत्थि अंतर ।
एतो जहाणयंतरं । मिच्छत्तस्स जहणाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण असंखेजा लोगा। अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुत्त । ६एवमट्टकसायाणं । णवरि अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । सम्मतसम्मामिच्छत्ताणं जहणणाणुभागसंकामयंतरं केवचिरं कालादो होदि ? पत्थि अंतरं । अजहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ। उकस्सेण उबड्डपोग्गलपरियट्ट । १०अणंताणुबंधीणं जहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण उघडपोग्गलपरियट्ट। अजहण्णाणुभागसंकामयंतर केवचिरं कालादोहोदि ११जहण्णेण अंतोमुहुत्त । उक्कस्सेण वेछावद्विसोगरोवमाणि सादिरेयाणि । सेसाणं कम्माणं जहण्णाणुभागसंकामयंतरं केवचिरं कालादो होदि ? पत्थि अंतर अजहष्णाणु भागसंकामयंतर केवचिर कालादो होदि ? जहण्णेण एयसमओ । १२उक्कस्सेण अंतोमुहुत्त ।
(१) पृ० ४६ । (२)पृ० ४७ । (३) पृ० ४८ । (४) पृ० ४६ । (५) पृ० ५० । (६) पृ० ५१ । (७) पृ० ५२ । (८) पृ० ५३ (६) पृ० ५४ । (१०) पृ० ५५ । (११) पृ० ५६ । (१२) पृ० ५७।