________________
परिसिहाणि
પર साण्णियासो मिच्छत्तस्स उक्सस्साणुमागं संकामेंतो समत्त-सम्मामिच्छत्ताणं जइ संकामओ णियमा उक्कस्सयं संकामेदि । सेसाणं कम्माणं उक्कस्सं वा अणुक्कस्सं वा संकामेदि । उक्कस्सादो अणुक्कस्सं छहाणपदिदं । एवं सेसाणं कम्माणं णादण णेदव्वं ।
१जहण्णओ सणियासो । मिच्छत्तस्स जहण्णाणुभागं संकामेंतो सम्मत्त-सम्मामिच्छत्ताणं जइ संकामओ णियमा अजहण्णाणुभागं संकामेदि । जहण्णादो अजहण्णमणंतगुणब्भहियं । अट्ठण्णं कम्माणं जहण्णं वा अजहण्णं वा संकामेदि । २जहण्णादो अजहणं छट्ठाणपदिदं । सेसाणं कम्माणं णियमा अजहण्णं । जहण्णादो अजहण्णमणंतगुणब्भहियं । ३एवमट्ठकसायाणं । सम्मत्तस्स जहण्णाणुभागं संकामेंतो मिच्छत्त-सम्मामिच्छत्त-अणंताणुबंधीणमकम्मंसिओ । सेसाण कम्माण णियमा अजहण्ण संकामेदि । जहूण्णादो अजहण्णमणतगुणब्भहियं । ४एवं सम्मामिच्छत्तस्स वि । णवरि सम्मत्तं बिजमाणेहि भणियव्वं । पुरिसवेदस्स जहण्णाणुभागं संकातो चदुण्डं कसायाण णियमा अजहण्णमणतगुण. ब्भहियं । कोधादितिए उवरिल्लाण संकामओ णियमा अजहण्णमणतगुणब्भहियं । ५लोहसंजलणे णिरूद्ध णत्थि सण्णियासो।
६णाणाजीवेहि भंगविचओ दुविहो-उक्कस्सपदभंगविचजो जहण्णपदभंगविचओ च । तेसिमट्ठपदं काऊण । ७मिच्छत्तस्स सव्वे जीवा उकस्साणुभागस्स असंकामया । सिया असंकामया च संकोमओ च । सिया असंकामया च संकामया च । एवं सेसाण कम्माण । ८णवरि सम्मत्त-सम्मामिच्छत्ताण संकामगा पुव्वं ति भाणिव्वं ।
जहण्णाणुभागसंकमभंगविचओ। मिच्छत्त-अट्ठकसायाण जहण्णाणुभागस्स संकामया च असंकामया च । सेसाण कम्माण जहण्णाणुभागस्स सव्वे जीवा सिया असंकामया । सियो असंकामया च संकामया च ।
१•णाणाजीवेहि कालो। मिच्छत्तस्स उक्कस्साणुभागसंकामया केवचिरं कालादो होति । जहण्णेण अंतोमुहुत्तं । उक्कस्सेण पलिदोवसस्स असंखेन्जदिभागो। ११अणुक्कस्साणुभोगसंकामया सनद्धा । एवं सेसाण कम्माण । णवरि सम्मत्त-सम्मामिच्छत्ताण. मुक्कस्साणुभागसंकामया सव्वद्धा । अणुक्कस्साणुमागसंकामया केवचिरं कालादो होंति ? जहण्णुकस्सेण अंतोमुहुत्तं ।
१२एत्तो जहण्णकोलो । मिच्छत्त-अट्ठकसायाण जहण्णाणुभागसंकामया केवचिरं कालादो होति ? सम्बद्धा । सम्मत्त-चदुसंजलण-पुरिसवेदाण जहण्णाणुभागसंकामया कवचिरं कालादो होंति ? जहण्णेणेयसमओ । १३उक्कस्सेण संखेजा समयो । सम्मा
(१) पृ० ६१ । ( २ ) पृ० ६२ । ( ३ ) पृ० ६३ । ( ४ ) पृ० ६४ । (५) पृ० ६५ । (६) पृ० ६८ । (७) पृ० ६६ । (८) पृ० ७० । (६) पृ० ७१ । (१०) पृ० ७३ । (११) पृ. ७४ । (१२) पृ० ७५ । (१३) पृ० ७६ ।