________________
जयधवलास हिदे कसायपाहुडे
मिच्छत्त-अद्वणोकसायाण' जहण्णाणुभागसंकामया केवचिरं कालादो होंति ? जहण्णुकस्सेण अंतोमुहुत्तं । अण'ताणुबंधीण जहण्णाणुभागसंकामया केवचिरं कालादो होंति ? जहण्ण एयसमओ । 'उक्कस्सेण आवलियाए असंखेजदिभागो । एदेसिं कम्माणमजण्णाणुभागकामया केवचिरं कालादो होंति ? सव्वद्धा ।
राणोजीवेहि अंतरं । मिच्छत्तस्स उकस्सारणुभागसंकामयाणमंतरं केवचिरं कालादो होदि ? जहणेयसमओ । उकस्सेण असंखेजा लोगा । अणुकस्सारणुभागसं कामयाणमंतरं केवचिरं कालादो होदि ? णत्थि अंतरं । एवं सेसाणं कम्माणं । णरि सम्मत्तसम्मामिच्छत्ताणमुकस्सरणुभागसं कामयं तरं केवचिरं कालादो होदि ? णत्थि अंतरं । अरणुकस्सारणुभागसंकामयाणमंतरं केवचिरं कालादो होदि ? जहण्ोग एयसमओ । उकस्सेण छम्मासा । एतो जहण्णयंतरं । ४मिच्छत्तस्स अडकसायस्स जहण्गाणुभागसंकामयाणं केवचिरं अंतरं ? णत्थि अंतरं । सम्मत्त सम्मामिच्छत्त चदुसंजलण-णवणोकसायाणं जहण्णाणुभागसंकामयंतरं केव चिरं कालादो होदि ? जहण्णेणेयसमओ | उकस्सेण छम्मासा | णवरि तिष्णिसं जलण-पुरिसवेदा णमुकस्सेण वासं सादिरेय । प्रणवुंसयवेदस्स जहण्णाणुभाग संका मयंतर मुकस्सेण संखेआणि वासाणि । अणताणुबंधीण जहण्णाणुभागकामयतरं चिरं कालादो होदि ? जहण्ोण एयसमओ । उक्कस्सेण असंखेजा लोगा । ६ देसि सव्वे सिम जहण्णाणुभागस्स केव चिरमंतरं १ णत्थि अंतरं ।
I
७ अप्पा बहुअं । जहा उकस्साणुभागविहत्ती तहा उकस्साणु भागसंकमो । एत्तो जहण्यं । सव्वत्थोवो लोहसंजलणस्स जहण्णाण भागसंक्रमो । मायासंजलणस्स जहण्णा - भागसंकमो अनंतगुणो । माणसंजलणस्स जहण्णाण भागसंक्रमो अणतगुणो । कोहसंजणस्स जहण्गो भागसंकमो अनंतगुणो । सम्मत्तस्स जहण्णाणुभागसंक्रमो अनंतगुणो । पुरिसवेदस्स जहण्णाण भागसंकमो अनंतगुणो । सम्मामिच्छत्तस्स जहण्णाण भागसंक्रमो अण'तगुणो । `अण'ताणु बंधिमाणस्स जहण्णाणुभागसंकमो अतगुणो । कोस जहण्णाण भागसंकमो विसेसोहिओ । मायाए जहण्णाण भागसंक्रमो विसेसाहिओ । लोभस जहणाण भागसंकमो विसेसाहिओ । हस्सस्स जहण्णाण भागसंकमो अनंतगुणो । १० दीए जहण्णाण भागसंकमो अण तगुणो । दुगु छाए जहण्णाण भागसंकमो अणतगुणो । भयस्त जगाणु भागसंकमो अनंतगुणो । सोगस्स जहण्णोण भागसंकमो अनंतगुणो । अरदीए जहण्णाण भागसंकमो अनंतगुणो । इत्थवेदस्स जहण्गाणुभाग संक्रमो अनंतगुणो । 'सयवेदस्स जहण्णाणु भागसंकमो अनंतगुणो । ११ अपञ्चकखाणमाणस्स जहण्णाण -
9
५३०
G
( १ ) पृ० ७७ । ( २ ) पृ० ७८ । (३) पृ० ७६ । (४) पृ० ८० । ( ५ ) पृ० ८१ । (६) पृ० ८२ । (७) पृ० ८३ । (८) पृ० ८४ । ( ६ ) पृ० ८५ । (१०) पृ० ८६ । (११) पृ० ८७ ।