SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठाणि ५२७ १एत्तो जहण्णयं । मिच्छत्तस्स जहण्णाणुभागसंकामओ को होइ ? सुहुमस्स हदसमुप्पत्तियकम्मेण अणदरो । २एइंदिओ वा वेइदिओ वा तेइंदिओ वा चउरिदिओ वा पंचिंदिओ वा । ३एवमट्टगं कसायाणं । सम्मत्तस्स जहण्णाणुभागसंकामओ को होइ ? समयाहियावलियअक्खीणदंसणमोहणीओ । ४सम्मामिच्छत्तस्स जहण्णाणुभागसंकामओ को होइ ? चरिमाणुभागखंडयं संछुहमाणओ। अणंताणुबंधीणं जहण्णाणुभागसंकामओ को होइ ? विसंजोएदूण पुणो तप्पाओग्गविसुद्धपरिणामेण संजोएगावलियादीदो । ५कोहसंजलणस्स जहण्णाणुभागसंकामओ को होइ ? चरिमाणुभागबंधस्स चरिमसमयअणिल्लेवगो । एवं माण-मायासंजलण-पुरिसवेदाणं । लोहसंजलणस्स जहण्णाणुभागसंकामओ को होइ ? समयाहियावलियचरिमसमयसकसाओ खरगो। इत्थिवेदस्स जहण्णाणुभागसंकामओ को होइ ? इत्थिवेदक्खवगो तस्सेव चरिमाणुभागखंडए वट्टमाणओ । ७णसयवंदस्स जहण्णाणुभागसंकामओ को होइ ? णqसयवेदक्खवगो तस्सेव चरिमे अणुभागखंडए वट्टमाणओ । छण्णोकसायाणं जहण्णाणुभागसंकामओ को होइ ? खरगो तेसिं चेय छण्णोकसायवेदणीयाणं चरिमे अणुभागखंडए वट्टमाणओ। एयजीवेण कालो। मिच्छत्तस्स उकस्साणुभागसंकामओ केत्रचिरं कालादो होदि ? जहण्णु कस्सेण अंतोमुहुत्तं । अणुकस्साणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उक्कस्सेण अणंतकालमसंखेजा पोग्गलपरियट्टा। एवं सोलसकसाय-णवणोकसायाणं। सम्मत्त-सम्माच्छित्तोणमुक्कस्साणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । १०उक्कस्सेण वेछावद्विसागरोवमाणि सादिरेयाणि । अणुकस्साणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णुक्कस्सेण अंतोमुहुत्तं । ११एत्तो एयजीवेण कालो जहण्णओ। मिच्छत्तस्स जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुत्तं । १२अजहण्णाणुभागसंकाम। केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण असंखेजा लोगा । एवमट्टकसायाणं। सम्मत्तस्स जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? १३जहणुकस्से एयसमओ । अजहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णेण अंतोमुहुत्तं । उकस्सेण वेछावहिसागरोबमाणि सादिरेयाणि । एवं सम्मामिच्छत्तस्स । १४णवरि जहाणाभागसंकामओ केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुत्तं । अणंतागणुरंधीणं जहण्णाणुभागसंकामओ केवचिरं कालादो होदि ? जहण्णुकस्सेण एयसमओ । अजह (१) पृ० ३० । (२) पृ० ३१ । (३) पृ० ३२ । (४) पृ० ३३ । (५) पृ० ३५ । (६) पृ०३६ । (७) पृ० ३७ । (८) पृ० ३६ । (६) पृ० ४० । (१०) पृ० ४१ । (११) पृ. ४२ । (१२)पृ० ४३ । (/१३) ० ४४ । (१४) पृ० ४५ ।
SR No.090221
Book TitleKasaypahudam Part 09
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy