Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh

View full book text
Previous | Next

Page 556
________________ परिसिहाणि પર साण्णियासो मिच्छत्तस्स उक्सस्साणुमागं संकामेंतो समत्त-सम्मामिच्छत्ताणं जइ संकामओ णियमा उक्कस्सयं संकामेदि । सेसाणं कम्माणं उक्कस्सं वा अणुक्कस्सं वा संकामेदि । उक्कस्सादो अणुक्कस्सं छहाणपदिदं । एवं सेसाणं कम्माणं णादण णेदव्वं । १जहण्णओ सणियासो । मिच्छत्तस्स जहण्णाणुभागं संकामेंतो सम्मत्त-सम्मामिच्छत्ताणं जइ संकामओ णियमा अजहण्णाणुभागं संकामेदि । जहण्णादो अजहण्णमणंतगुणब्भहियं । अट्ठण्णं कम्माणं जहण्णं वा अजहण्णं वा संकामेदि । २जहण्णादो अजहणं छट्ठाणपदिदं । सेसाणं कम्माणं णियमा अजहण्णं । जहण्णादो अजहण्णमणंतगुणब्भहियं । ३एवमट्ठकसायाणं । सम्मत्तस्स जहण्णाणुभागं संकामेंतो मिच्छत्त-सम्मामिच्छत्त-अणंताणुबंधीणमकम्मंसिओ । सेसाण कम्माण णियमा अजहण्ण संकामेदि । जहूण्णादो अजहण्णमणतगुणब्भहियं । ४एवं सम्मामिच्छत्तस्स वि । णवरि सम्मत्तं बिजमाणेहि भणियव्वं । पुरिसवेदस्स जहण्णाणुभागं संकातो चदुण्डं कसायाण णियमा अजहण्णमणतगुण. ब्भहियं । कोधादितिए उवरिल्लाण संकामओ णियमा अजहण्णमणतगुणब्भहियं । ५लोहसंजलणे णिरूद्ध णत्थि सण्णियासो। ६णाणाजीवेहि भंगविचओ दुविहो-उक्कस्सपदभंगविचजो जहण्णपदभंगविचओ च । तेसिमट्ठपदं काऊण । ७मिच्छत्तस्स सव्वे जीवा उकस्साणुभागस्स असंकामया । सिया असंकामया च संकोमओ च । सिया असंकामया च संकामया च । एवं सेसाण कम्माण । ८णवरि सम्मत्त-सम्मामिच्छत्ताण संकामगा पुव्वं ति भाणिव्वं । जहण्णाणुभागसंकमभंगविचओ। मिच्छत्त-अट्ठकसायाण जहण्णाणुभागस्स संकामया च असंकामया च । सेसाण कम्माण जहण्णाणुभागस्स सव्वे जीवा सिया असंकामया । सियो असंकामया च संकामया च । १•णाणाजीवेहि कालो। मिच्छत्तस्स उक्कस्साणुभागसंकामया केवचिरं कालादो होति । जहण्णेण अंतोमुहुत्तं । उक्कस्सेण पलिदोवसस्स असंखेन्जदिभागो। ११अणुक्कस्साणुभोगसंकामया सनद्धा । एवं सेसाण कम्माण । णवरि सम्मत्त-सम्मामिच्छत्ताण. मुक्कस्साणुभागसंकामया सव्वद्धा । अणुक्कस्साणुमागसंकामया केवचिरं कालादो होंति ? जहण्णुकस्सेण अंतोमुहुत्तं । १२एत्तो जहण्णकोलो । मिच्छत्त-अट्ठकसायाण जहण्णाणुभागसंकामया केवचिरं कालादो होति ? सम्बद्धा । सम्मत्त-चदुसंजलण-पुरिसवेदाण जहण्णाणुभागसंकामया कवचिरं कालादो होंति ? जहण्णेणेयसमओ । १३उक्कस्सेण संखेजा समयो । सम्मा (१) पृ० ६१ । ( २ ) पृ० ६२ । ( ३ ) पृ० ६३ । ( ४ ) पृ० ६४ । (५) पृ० ६५ । (६) पृ० ६८ । (७) पृ० ६६ । (८) पृ० ७० । (६) पृ० ७१ । (१०) पृ० ७३ । (११) पृ. ७४ । (१२) पृ० ७५ । (१३) पृ० ७६ ।

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590