Book Title: Kasaypahudam Part 09
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
परिसिट्टाणि केवचिरं कालादो होदि ? जहण्णेग तोमुहुत्त', उक्कस्सेण अद्धपोग्गलपरियट्ट देसूण। सम्मत्त-सम्मामिच्छत्ताण भुजगार-अवविदसंकाययंतरं केवचिरं कालादो होदि ? जहण्णेणतोमुहुत्त । १अप्पयरसंकामयंतरं जहणणेणेयसमयो। अवत्तव्यसंकामयंतरं जहणेण पलिदोवमस्स असंखेजदिभागो । उक्कस्सेण सव्वेसिमद्धपोग्गलपरियट्ट देसूण।
२णाणाजीवेहि भंगविचओ । मिच्छत्तस्स सव्वजीवा भुजगारसंकामगा च अप्पयरसंकामया च अद्विदसंकामा च । ३सम्मत्त-सम्मामिच्छत्ताग सत्तोवीस भंगा। सेसाण मिच्छत्तभंगो । परि अवत्तव्यसंकामया भजियव्या ।
___ ४णाणाजीवेहि कालो। मिच्छत्तस्स भुजगार-अप्पदर-अअद्विदसंकामया केचिरं कालादो होति ? सम्बद्धा । सम्मत्त-सम्मामिच्छत्ताण भुजगार-अवविद-अवत्तव्यसंकामया केवचिरं कालादो होति ? जहणणेणेमयमओ। उक्कस्सेण आलियाए असंखेज्जदिभागो। ५अप्पदरसंकामया सम्बद्धा । सेसाणं कम्माणं भुजगार-अप्पयर-अद्विदसंकामया केचिरं कालादो होति ? सबद्धा । अतञ्चसंकामया केवचिरं कालादो होति ? जहण्णेणेयसमओ, उक्कस्सेण संखेज्जा समया। णरि अणंताणुबंधीणभवत्तव्यसंकामयाणं सम्मत्तभंगो।
६णाणाजीवेहि अंतरं । मिच्छत्तस्स भुजगार-अप्पदर-अद्विदसंकामयंतरं केचिरं कालादो होदि ? णत्थि अंतरं । सम्मत्त सम्मामिच्छत्ताणं भुजगार-अवत्तासंकामयंतरं केचिरं कालादो होदि ? जहण्णणेयसमओ। उकस्सेण चउवीसमहोरते सादिरेये । अप्पयरसंकोमयंतरं केवचिरं कालादो होदि ? णस्थि अंतरं । अबढिदसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेणेयसमओ । उक्कस्सेण अंगुलस्स असंखेजदिभागो। अणंतागुबंधीणमवत्तव्यसंकामयंतरं जहणणेणेयसमओ, उकस्सेण चउवीसमहोरत्ते सादिरेये । सेसाणं कम्माणमवत्तव्यसंकामयंतरं जहण्णेणेयसमओ, उकस्सेण संखेजाणि वस्ससहस्सागि । सोलसकसोय-गवणोकसायाणं भुजगार-अप्पदर- अबढिदसंकामयाणं णत्थि अंतरं।
अपाबहुअं । सव्वत्थोवा मिच्छत्तभुजगारसंकामया । अवविदसंकामया असंखेजगुणा । अप्पयरसंझामया संखेजगुणा । १०सम्मत्त-सम्मामिच्छत्ताणं सव्वत्थोवा अवविदसंकामया। भुजगारसंकामया असंखेजगुणा । ११ अयत्तव्यसंकामया असंखेजगुणा । अप्पयरसमामया असंखेजगुणा। अणंताणुपंधोणं सबथोवा अवतासंकामया ।
(१) पृ० ३७५ । (२) पृ० ३७६ । ( ३) पृ० ३७७ । (४) पृ० ३७६ । (५) पृ० ३८० । ( ६ ) पृ० ३८१ । (७) पृ० ३८२ । (८) पृ० ३८३ । (६) पृ० ३८४ । (१०) पृ० ३८५ । (११) पृ० ३८६ ।
Loading... Page Navigation 1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590