________________
परिसिट्टाणि केवचिरं कालादो होदि ? जहण्णेग तोमुहुत्त', उक्कस्सेण अद्धपोग्गलपरियट्ट देसूण। सम्मत्त-सम्मामिच्छत्ताण भुजगार-अवविदसंकाययंतरं केवचिरं कालादो होदि ? जहण्णेणतोमुहुत्त । १अप्पयरसंकामयंतरं जहणणेणेयसमयो। अवत्तव्यसंकामयंतरं जहणेण पलिदोवमस्स असंखेजदिभागो । उक्कस्सेण सव्वेसिमद्धपोग्गलपरियट्ट देसूण।
२णाणाजीवेहि भंगविचओ । मिच्छत्तस्स सव्वजीवा भुजगारसंकामगा च अप्पयरसंकामया च अद्विदसंकामा च । ३सम्मत्त-सम्मामिच्छत्ताग सत्तोवीस भंगा। सेसाण मिच्छत्तभंगो । परि अवत्तव्यसंकामया भजियव्या ।
___ ४णाणाजीवेहि कालो। मिच्छत्तस्स भुजगार-अप्पदर-अअद्विदसंकामया केचिरं कालादो होति ? सम्बद्धा । सम्मत्त-सम्मामिच्छत्ताण भुजगार-अवविद-अवत्तव्यसंकामया केवचिरं कालादो होति ? जहणणेणेमयमओ। उक्कस्सेण आलियाए असंखेज्जदिभागो। ५अप्पदरसंकामया सम्बद्धा । सेसाणं कम्माणं भुजगार-अप्पयर-अद्विदसंकामया केचिरं कालादो होति ? सबद्धा । अतञ्चसंकामया केवचिरं कालादो होति ? जहण्णेणेयसमओ, उक्कस्सेण संखेज्जा समया। णरि अणंताणुबंधीणभवत्तव्यसंकामयाणं सम्मत्तभंगो।
६णाणाजीवेहि अंतरं । मिच्छत्तस्स भुजगार-अप्पदर-अद्विदसंकामयंतरं केचिरं कालादो होदि ? णत्थि अंतरं । सम्मत्त सम्मामिच्छत्ताणं भुजगार-अवत्तासंकामयंतरं केचिरं कालादो होदि ? जहण्णणेयसमओ। उकस्सेण चउवीसमहोरते सादिरेये । अप्पयरसंकोमयंतरं केवचिरं कालादो होदि ? णस्थि अंतरं । अबढिदसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेणेयसमओ । उक्कस्सेण अंगुलस्स असंखेजदिभागो। अणंतागुबंधीणमवत्तव्यसंकामयंतरं जहणणेणेयसमओ, उकस्सेण चउवीसमहोरत्ते सादिरेये । सेसाणं कम्माणमवत्तव्यसंकामयंतरं जहण्णेणेयसमओ, उकस्सेण संखेजाणि वस्ससहस्सागि । सोलसकसोय-गवणोकसायाणं भुजगार-अप्पदर- अबढिदसंकामयाणं णत्थि अंतरं।
अपाबहुअं । सव्वत्थोवा मिच्छत्तभुजगारसंकामया । अवविदसंकामया असंखेजगुणा । अप्पयरसंझामया संखेजगुणा । १०सम्मत्त-सम्मामिच्छत्ताणं सव्वत्थोवा अवविदसंकामया। भुजगारसंकामया असंखेजगुणा । ११ अयत्तव्यसंकामया असंखेजगुणा । अप्पयरसमामया असंखेजगुणा। अणंताणुपंधोणं सबथोवा अवतासंकामया ।
(१) पृ० ३७५ । (२) पृ० ३७६ । ( ३) पृ० ३७७ । (४) पृ० ३७६ । (५) पृ० ३८० । ( ६ ) पृ० ३८१ । (७) पृ० ३८२ । (८) पृ० ३८३ । (६) पृ० ३८४ । (१०) पृ० ३८५ । (११) पृ० ३८६ ।