SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५२२ जयधवलासहिदे कसायपाहुडे गुण । अणंताणुबंधीणं जहण्णद्विदिसकमा असखेज्जगुणे । सम्मामिच्छत्तस्स जहण्णट्ठिदिसंकमो असंखेज्जगुणो। पुरिसवेदस्स जहण्णढिदिसंकमो असंखेज्जगुणो १इस्थिवेदे जहण्णद्विदिसंकमो विसेसाहिओ। हस्स-रईणं जहण्गढिदिसंकमो विसेसाहिओ । रणqसयवेदजहण्णट्ठिदिसंकमो विसेसाहिओ। अरेइ-सोगाणं जहण्णट्ठिदिसंकमो विसेसाहिओ । भय-दुगुछाणं जहण्णट्ठिदिसंकमो विसेसाहिओ। बारसकसायोणं जहण्णविदि. संकमो विसेसाहिओ। ३मिच्छत्तस्स जहण्गट्ठिदिसंकमो विसेसाहिओ। विदियाए सव्वत्थोवो अणंताणुबंधीणं जहण्णढिदिसंकमो। सम्मत्तस्स जहण्णढिदिसंकमो असंखेज्जगुणो । सम्मामिच्छत्तस्स जहण्णट्ठिदिसंकमो विसेसाहिओ। बारसकसाय-णवणोकसायाणं जहण्णढिदिसंकमो तुन्लो असंखेज्जगुणो । मिच्छत्तस्स जहण्णट्ठिदिसंकमो विसेसाहिओं। ६भुजगारसंकमस्स अट्ठपदं काऊण सामित्तं कायव्यं । "मिच्छत्तस्स भुजगारअप्पयर-अद्विदसंकामओ को होदि ? अण्णदरो। ८अत्तव्यसंकामओ णस्थि। एवं सेसाणं पयडीणं । णवरि अवत्तव्यया अस्थि । कालो। मिच्छत्तस्स भुजगारसंकामगो केवचिरं कालादो होदि ? जहण्ोण एयसमओ। उक्कस्सेण चत्तारि समया । १०अप्पदरसंकामगो केवचिरं कालादो होदि ? जहण्णेणेयसमओ, उक्कस्सेण तेवद्विसागरोवमसद सादिरेयं ।११अद्विदसंकामओ केवचिरं कालादो होदि ? जहण्णेणेयसमओ, उक्कस्सेणंतोमुहु तं । सम्मत्त-सम्मामिच्छत्ताणं भुजगारअवविद-अवत्तव्यसंकामया केवचिरं कालादो होति ? जहण्णुक्कस्सेणेयसमओ । १२अप्पदरसंकामओ केवचिरं कालादो होदि ? जहण्णेणंतोमुहुत्तं, उक्कस्सेण वेछावद्विसागरोवमाणि सादिरेयाणि । १३सेसाणं कम्माणं भुजगारसंकामगो केवचिरं कालादो होदि १ जहण्णेणेयसमओ, उक्कस्सेण एगूणवीसममया। १४सेसपदाणि मिच्छत्तभंगो। १५णवरि अवत्तव्यसंकामया जहण्णुक्कस्सेण एयसमओ। १६एत्तो अंतरं । १७मिच्छत्तस्स भुजगार-अद्विदसंकामयंतरं केवचिरं कालादो होदि ? जहण्णेण एयसमओ । उक्कस्सेण तेवडिसोगरोवमसदं सादिरेय । अप्पयरसंकामयंतरं केवचिरं कालादो होदि १ जहण्णेणेयसमओ, उक्कस्सेण अंतोमुहुत्तं । एवं सेसाणं कम्माणं सम्मत्त-सम्मोमिच्छत्तवज्जाण । १८णवरि अणताणुबंधीणमप्पयरसंकाययंतरं जहपणेणेयसमओ, उकस्सेण वेछावद्विसागरोवमाणि सादिरेयाणि। सव्वेसिमवत्तव्यसंकाययंतरं - (१) पृ० ३५२ । । (२) पृ० ३५३ । (३) पृ० ३५५ । (४) पृ० ३५६ । (५) पृ० ३५७ । (६. पृ० ३५६ । (७) पृ० ३६० । (८) पृ० ३६१ । (६) पृ० ३६२ । (१०) पृ०३६३ । (११) पृ० ३६६ । ( १२ ) पृ० ३६७ । ( १३.) पृ० ३६८ । (१४ ) पृ. ३६६ । ( १५) पृ० ३७० । (१६) पृ० ३७२ । (१७) पृ० ३७३ । (१८) पृ० ३७४ ।
SR No.090221
Book TitleKasaypahudam Part 09
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy