SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ परिसिहाणि ५२१ रणाणाजीवेहि भंगविचओ दुविहो-उक्कस्सपदभंगविचओ च जहण्णपदभंगविचओ च । तेसिमट्ठादं काऊण उकस्सओ जहा उकस्सहिदिउदरिणा तहा कायया । २एत्तो जहण्णपदभंगविचओ । सव्वासि पयडीणं जहण्णढिदिसंकामयस्स सिया सव्वे जीवा अस कामया, सिया असं कामया च संकामओ च, सिया असकामया च संकामया च । ३सेसं विहत्तिभंगो। जाणाजीबेहि कालो । सबासि पयडीणमुक्कस्सटिदिसंकमो केवचिरं कोलादो होइ ? जहण्णेग एयसमओ। उकस्सेण पलिदोवमस्स असंखेजदिभोगो । ४णपरि सम्मत्तसम्मामिच्छत्ताणमुक्कस्सटिदिसंकमो केवचिरं कालादो होदि ? जहण्णेण एयसमओ, उकस्सेण आवलियाए असंखेजदिभागो। एत्तो जहण्णयं । सव्वासि पयडीणं जहण्णद्विदिसंकमो केवचिरं कालादो होदि । जहण्णेणेयसमओ, उक्कस्सेण संखेना समया । ५णरि अणंताणुबंधीणं जहण्गढिदिसंकमो केवचिरं कालादो होदि.१ जहण्णेण एयसमओ, उक्कस्सेण आवलियाए असंखेजदिमागो । इत्थि-णqसयवेद-छण्णोकसायाणं जहण्णढिदिसंकमो केवचिरं कालादोहोदि ? जहण्णुकस्सेणतोमुहुत्तं । ६एत्थ सण्णियासो कायव्यो। ७ अप्पाबहुअं । सव्वत्थोवो णवणोकसायाणमुक्कस्सडिदिसकमा। सालसकसायोणमुक्कस्सद्विदिसकमा विसेसाहिओ। सम्मत-सम्मामिच्छत्ताणमुक्कस्सट्ठिदिसकमा तुल्लो विसेसाहिओ। मिच्छत्तस्स उकस्सटिदिसकमा विसेसाहिओ । एवं सव्वासु गईसु । एत्तो जहण्यं । सबथोवो सम्मत्त-लोहसंजलणाणं जहण्णढिदिसकमा । जट्ठिदिसंकमा अखेजगुणे।। मायाए जहणहिदिसंकमा संखेजगुणे । जढिदिसंकमो विसेसाहिओ । माणसंजलणस्स जहण्गहिदिसंकमा घिसाहिओ । जट्ठिदिसंकमा विसेसाहिओ । १ कोहजलणस्स जहण्गहिदिसंकमा विसेसाहिओ । जहिदिसंकमो विसेसाहिओ। पुरिसवेदस्स जहण्णढिदिसंकमा संखेजगुण । जट्ठिदिसंकमा विसेसाहिओ । छण्णाकसायाणं जहण्गढिदिसंकमा संखेजगुणे । इथि-णqसयवेदाणं जहण्गहिदिसकमा तुल्लो असंखेजगुणो । अट्ठण्हं कसायाणं जहण्णढिदिसंकमो असंखेजगुणे । ११सम्मामिच्छत्तस्स जहण्णद्विदिसंकमा असंखेजगुणे । मिच्छत्तस्स जहण्गहिदिसंकमा असंखेज्जगुणा । अणंताणुबंधीणं जहण्गढिदिसंकमा असंखेज्जगुणे । १२णिरयगईए सबत्योवो सम्मत्तस्स जहण्गढिदिसंकमो । जट्ठिदिसकमा अस खेज्ज (१) पृ० ३३६ । (२) पृ० ३३७ । (३) पृ० ३३८ । (४) पृ० ३३६ । (५) पृ० ३४० । (६) पृ० ३४२ । (७) पृ० ३४६ । (८) पृ० ३४७ । (६) पृ० ३४८ । (१०) पृ० ३४६ (११) पृ० ३५०। (१२) पृ० ३५१ ।
SR No.090221
Book TitleKasaypahudam Part 09
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy