________________
जयधवलासहिदे कसायपाहुडे
जहण्णडिदिसंकमो अद्धमासो अंतोमुहुत्तणो । पुरिसवेदस्स जहण्णडि दसकमो भट्टवस्साणि अंतोमुहुत्तणाणि । उष्णोकसायाणं जहण्णट्ठिदिसंकमो संखेजाणि वस्त्राणि । गदीसु अणुमन्मियो ।
५२०
तस्स
१ सामित्तं । उकस्स डिदि संकामयस्स सामितं जहा उकस्सियाए द्विदीए उदीरणा तहा दव्वं । २जहण्गयमेयजीवेण साभित्तं कायन्त्रं । मिच्छत्तस्स जहण्णओ ट्ठिदिसंकमो कस्स ? मिच्छत्तं खवेमाणयस्स अपच्छिमडिदिखंडय चरिमसमयसंका मयस्स जहण्णयं । ३ सम्मत्तस्स जहण्णयद्विदिसंकमो कस्स ? समयाहियावलिय अक्खीणदंसणमोहणीयस्स । सम्माच्छित्तस्स जहण्णट्ठिदिसंकमो कस्स ? अपच्छिमट्ठिदिखंडयं चरिमसमयसंछुहमाणयस्स तस्स जहण्णयं । अनंतायुबंधीणं जहण्गट्ठिदिसंक्रमो कस्स० ? विसंजोएंतस्स तेसिं चैव अपच्छिमट्ठिदिखंडयं चरिमसमय संका मयस्स । ४ अङ्कुरहं कसायाणं जहणट्ठिदिसंकमो कस्स ? खत्रयस्स तेसिं चेत्र अपच्छिमट्ठिदिखंडयं चरिमसमय संकुहमाणस जहण्यं । कोहसंजलणस्स जहण्गट्ठिदिसंक्रमो कस्स ? खायस्स को संजलणस्स अपच्छिमट्ठिदिबंधचरिमसमयसंहमाणयस्स तस्स जहण्णयं । ५एवं माण- मायासंजल - 1 पुरिसवेदा | लोहसंजलणस्स जहण्णट्टिदिसंकमो कस्स १ आवलियसमया हियसकसा यस्स खवयस्स । ६ इथिवेदस्त जहण्णट्टिदिसंकमो कस्स । इस्थिवेदोदयक्खवयस्प तस्स अपच्छिम दिखंडयं संहमाणयस्स तस्स जहण्णयं । ७ सयवेदस्स जहणडिदिकमो कस ? सयवेदोदयक्खवयस्स तस्स अपच्छिमट्ठिदिखंडयं संकुहमाण्यस्स तस्स जहण्यं । गोकसायाणं जहण्गट्ठिदिसंकमो कस्स १ खवयस्स तेसिमपच्छिमडिखिंड यं संहमाणयस्स तस्स जहण्णयं ।
यजीवेण कालो । जहा उक्कस्सिया डिदिउदीरणा तह। उक्कस्सओ हिदिकम | १० तो जहणट्ठिदिसंकमका लो । ११ अट्ठावीसाए पयडीणं जहण्णट्ठिदि संकमकालो hari कालादो होदि ? जहण्णुक्कस्सेण एयसमओ । णवरि इत्थि णवुंसयवेद - छण्णोकसायाणं जहण्णट्ठिदिसं कम हालो केवचिरं कालादो होदि ? जहण्णुकस्सेण अंतोमुहुतं । १२ तो अंतरं । उक्कस्य द्विदिसं कामयंतरं जहा उक्कस्सट्ठिदिउदीरणाए अंतरं तहा कायन्त्रं । १२ तो जहणयंतरं । १४ सव्वासि पयडीणं णत्थि अंतरं । णवरि अनंताणुबंधीणं जहण्णट्ठिदिसंकामयंतरं जहण्ोण अंतोमुहुतं, उकस्सेण उबड्डपोग्गलपरियडौं ।
( १ ) पृ० ३११ । ( २ ) पृ० ३१२ । ( ३ ) पृ० ३१३ | ( ४ ) पृ० ३१४ | (५) पृ० ३१६ | ( ६ ) ४० ३१७ । ( ७ ) पृ० ३१८ । (८) पृ० ३१६ । ( ६ ) पृ० ३२३ । (१०) पृ० ३२६ । ( ११ ) ५० ३२७ | ( १२ ) ५० ३३२ । (१३) ५० ३३३ | (१४) ५० ३३४ ।